Four Bases of Success (`cattāro iddhipādā`)
1341. “Bhikkhave, these four bases of success, when developed and cultivated, lead from the near shore to the far shore. Which four? Here, bhikkhave, a bhikkhu
- develops the basis of success that possesses focus born of
chanda(eagerness), along with the formations of exertion;- develops the basis of success that possesses focus born of
vīriya(energy) …;- develops the basis of success that possesses focus born of
citta(mind) …;- develops the basis of success that possesses focus born of
vīmaṃsā(discrimination) …Indeed, bhikkhave, these four bases of success, when developed and cultivated, lead from the near shore to the far shore.”
1341. “Cattārome, bhikkhave, iddhipādā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattanti. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho, bhikkhave, cattāro iddhipādā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantī”ti.
1341. “𑀘𑀢𑁆𑀢𑀸𑀭𑁄𑀫𑁂, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀇𑀤𑁆𑀥𑀺𑀧𑀸𑀤𑀸 𑀪𑀸𑀯𑀺𑀢𑀸 𑀩𑀳𑀼𑀮𑀻𑀓𑀢𑀸 𑀅𑀧𑀸𑀭𑀸 𑀧𑀸𑀭𑀁 𑀕𑀫𑀦𑀸𑀬 𑀲𑀁𑀯𑀢𑁆𑀢𑀦𑁆𑀢𑀺. 𑀓𑀢𑀫𑁂 𑀘𑀢𑁆𑀢𑀸𑀭𑁄? 𑀇𑀥, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀪𑀺𑀓𑁆𑀔𑀼 𑀙𑀦𑁆𑀤𑀲𑀫𑀸𑀥𑀺𑀧𑁆𑀧𑀥𑀸𑀦𑀲𑀗𑁆𑀔𑀸𑀭𑀲𑀫𑀦𑁆𑀦𑀸𑀕𑀢𑀁 𑀇𑀤𑁆𑀥𑀺𑀧𑀸𑀤𑀁 𑀪𑀸𑀯𑁂𑀢𑀺, 𑀯𑀻𑀭𑀺𑀬𑀲𑀫𑀸𑀥𑀺𑀧𑁆𑀧𑀥𑀸𑀦𑀲𑀗𑁆𑀔𑀸𑀭𑀲𑀫𑀦𑁆𑀦𑀸𑀕𑀢𑀁 𑀇𑀤𑁆𑀥𑀺𑀧𑀸𑀤𑀁 𑀪𑀸𑀯𑁂𑀢𑀺, 𑀘𑀺𑀢𑁆𑀢𑀲𑀫𑀸𑀥𑀺𑀧𑁆𑀧𑀥𑀸𑀦𑀲𑀗𑁆𑀔𑀸𑀭𑀲𑀫𑀦𑁆𑀦𑀸𑀕𑀢𑀁 𑀇𑀤𑁆𑀥𑀺𑀧𑀸𑀤𑀁 𑀪𑀸𑀯𑁂𑀢𑀺, 𑀯𑀻𑀫𑀁𑀲𑀸𑀲𑀫𑀸𑀥𑀺𑀧𑁆𑀧𑀥𑀸𑀦𑀲𑀗𑁆𑀔𑀸𑀭𑀲𑀫𑀦𑁆𑀦𑀸𑀕𑀢𑀁 𑀇𑀤𑁆𑀥𑀺𑀧𑀸𑀤𑀁 𑀪𑀸𑀯𑁂𑀢𑀺. 𑀇𑀫𑁂 𑀔𑁄, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀘𑀢𑁆𑀢𑀸𑀭𑁄 𑀇𑀤𑁆𑀥𑀺𑀧𑀸𑀤𑀸 𑀪𑀸𑀯𑀺𑀢𑀸 𑀩𑀳𑀼𑀮𑀻𑀓𑀢𑀸 𑀅𑀧𑀸𑀭𑀸 𑀧𑀸𑀭𑀁 𑀕𑀫𑀦𑀸𑀬 𑀲𑀁𑀯𑀢𑁆𑀢𑀦𑁆𑀢𑀻”𑀢𑀺.
mindmap
root((cattāro iddhipādā))
chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ
vīriyasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ
cittasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ
vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ