mindmap
saḷāyatanavibhaṅgo
cha ajjhattikāni āyatanāni
cakkhāyatanaṁ
sotāyatanaṁ
ghānāyatanaṁ
jivhāyatanaṁ
kāyāyatanaṁ
manāyatanaṁ
cha bāhirāni āyatanāni
rūpāyatanaṁ
saddāyatanaṁ
gandhāyatanaṁ
rasāyatanaṁ
phoṭṭhabbāyatanaṁ
dhammāyatanaṁ
cha viññāṇakāyā
cakkhuviññāṇaṁ
sotaviññāṇaṁ
ghānaviññāṇaṁ
jivhāviññāṇaṁ
kāyaviññāṇaṁ
manoviññāṇaṁ
cha phassakāyā
cakkhusamphasso
sotasamphasso
ghānasamphasso
jivhāsamphasso
kāyasamphasso
manosamphasso
aṭṭhārasa manopavicārā
cakkhunā rūpaṁ disvā
somanassaṭṭhānīyaṁ rūpaṁ upavicarati
domanassaṭṭhānīyaṁ rūpaṁ upavicarati
upekkhāṭṭhānīyaṁ rūpaṁ upavicarati
Sotena saddaṁ sutvā
somanassaṭṭhānīyaṁ rūpaṁ upavicarati
domanassaṭṭhānīyaṁ rūpaṁ upavicarati
upekkhāṭṭhānīyaṁ rūpaṁ upavicarati
ghānena gandhaṁ ghāyitvā
somanassaṭṭhānīyaṁ rūpaṁ upavicarati
domanassaṭṭhānīyaṁ rūpaṁ upavicarati
upekkhāṭṭhānīyaṁ rūpaṁ upavicarati
jivhāya rasaṁ sāyitvā
somanassaṭṭhānīyaṁ rūpaṁ upavicarati
domanassaṭṭhānīyaṁ rūpaṁ upavicarati
upekkhāṭṭhānīyaṁ rūpaṁ upavicarati
kāyena phoṭṭhabbaṁ phusitvā
somanassaṭṭhānīyaṁ rūpaṁ upavicarati
domanassaṭṭhānīyaṁ rūpaṁ upavicarati
upekkhāṭṭhānīyaṁ rūpaṁ upavicarati
manasā dhammaṁ viññāya
somanassaṭṭhānīyaṁ dhammaṁ upavicarati
domanassaṭṭhānīyaṁ dhammaṁ upavicarati
upekkhāṭṭhānīyaṁ dhammaṁ upavicarati
chattiṁsa sattapadā
cha gehasitāni somanassāni
Cakkhuviññeyyānaṁ rūpānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ. Yaṁ evarūpaṁ somanassaṁ idaṁ vuccati nekkhammasitaṁ somanassaṁ.
Sotaviññeyyānaṁ saddānaṁ …
ghānaviññeyyānaṁ gandhānaṁ …
jivhāviññeyyānaṁ rasānaṁ …
kāyaviññeyyānaṁ phoṭṭhabbānaṁ …
manoviññeyyānaṁ dhammānaṁ …
cha nekkhammasitāni somanassāni
Rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ. Yaṁ evarūpaṁ somanassaṁ idaṁ vuccati nekkhammasitaṁ somanassaṁ
Saddānaṁ tveva …
gandhānaṁ tveva …
rasānaṁ tveva …
phoṭṭhabbānaṁ tveva …
dhammānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ. Yaṁ evarūpaṁ somanassaṁ idaṁ vuccati nekkhammasitaṁ somanassaṁ.
cha gehasitāni domanassāni
Cakkhuviññeyyānaṁ rūpānaṁ … pe…
sotaviññeyyānaṁ saddānaṁ …
ghānaviññeyyānaṁ gandhānaṁ …
jivhāviññeyyānaṁ rasānaṁ …
kāyaviññeyyānaṁ phoṭṭhabbānaṁ …
manoviññeyyānaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ appaṭilābhaṁ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati domanassaṁ. Yaṁ evarūpaṁ domanassaṁ idaṁ vuccati gehasitaṁ domanassaṁ.
cha nekkhammasitāni domanassāni
Rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anuttaresu vimokkhesu pihaṁ upaṭṭhāpeti: ‘kudāssu nāmāhaṁ tadāyatanaṁ upasampajja viharissāmi yadariyā etarahi āyatanaṁ upasampajja viharantī’ti iti anuttaresu vimokkhesu pihaṁ upaṭṭhāpayato uppajjati pihapaccayā domanassaṁ. Yaṁ evarūpaṁ domanassaṁ idaṁ vuccati nekkhammasitaṁ domanassaṁ.
Saddānaṁ tveva …pe…
gandhānaṁ tveva …
rasānaṁ tveva …
phoṭṭhabbānaṁ tveva …
dhammānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anuttaresu vimokkhesu pihaṁ upaṭṭṭhāpeti: ‘kudāssu nāmāhaṁ tadāyatanaṁ upasampajja viharissāmi yadariyā etarahi āyatanaṁ upasampajja viharantī’ti iti anuttaresu vimokkhesu pihaṁ upaṭṭhāpayato uppajjati pihapaccayā domanassaṁ. Yaṁ evarūpaṁ domanassaṁ idaṁ vuccati nekkhammasitaṁ domanassaṁ.
cha gehasitā upekkhā
Cakkhunā rūpaṁ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, rūpaṁ sā nātivattati. Tasmā sā upekkhā ‘gehasitā’ti vuccati.
Sotena saddaṁ sutvā …
ghānena gandhaṁ ghāyitvā …
jivhāya rasaṁ sāyitvā …
kāyena phoṭṭhabbaṁ phusitvā …
manasā dhammaṁ viññāya uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, dhammaṁ sā nātivattati. Tasmā sā upekkhā ‘gehasitā’ti vuccati.
cha nekkhammasitā upekkhā
Rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati upekkhā. Yā evarūpā upekkhā, rūpaṁ sā ativattati. Tasmā sā upekkhā ‘nekkhammasitā’ti vuccati.
Saddānaṁ tveva …
gandhānaṁ tveva …
rasānaṁ tveva …
phoṭṭhabbānaṁ tveva …
dhammānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati upekkhā. Yā evarūpā upekkhā, dhammaṁ sā ativattati. Tasmā sā upekkhā ‘nekkhammasitā’ti vuccati.