Skip to content

Sex Senses (`saḷāyatanavibhaṅgo`)

mindmap
  saḷāyatanavibhaṅgo
    cha ajjhattikāni āyatanāni
      cakkhāyatanaṁ
      sotāyatanaṁ
      ghānāyatanaṁ
      jivhāyatanaṁ
      kāyāyatanaṁ
      manāyatanaṁ
    cha bāhirāni āyatanāni
      rūpāyatanaṁ
      saddāyatanaṁ
      gandhāyatanaṁ
      rasāyatanaṁ
      phoṭṭhabbāyatanaṁ
      dhammāyatanaṁ
    cha viññāṇakāyā
      cakkhuviññāṇaṁ
      sotaviññāṇaṁ
      ghānaviññāṇaṁ
      jivhāviññāṇaṁ
      kāyaviññāṇaṁ
      manoviññāṇaṁ
    cha phassakāyā
      cakkhusamphasso
      sotasamphasso
      ghānasamphasso
      jivhāsamphasso
      kāyasamphasso
      manosamphasso
    aṭṭhārasa manopavicārā
      cakkhunā rūpaṁ disvā
        somanassaṭṭhānīyaṁ rūpaṁ upavicarati
        domanassaṭṭhānīyaṁ rūpaṁ upavicarati
        upekkhāṭṭhānīyaṁ rūpaṁ upavicarati
      Sotena saddaṁ sutvā
        somanassaṭṭhānīyaṁ rūpaṁ upavicarati
        domanassaṭṭhānīyaṁ rūpaṁ upavicarati
        upekkhāṭṭhānīyaṁ rūpaṁ upavicarati
      ghānena gandhaṁ ghāyitvā
        somanassaṭṭhānīyaṁ rūpaṁ upavicarati
        domanassaṭṭhānīyaṁ rūpaṁ upavicarati
        upekkhāṭṭhānīyaṁ rūpaṁ upavicarati
      jivhāya rasaṁ sāyitvā
        somanassaṭṭhānīyaṁ rūpaṁ upavicarati
        domanassaṭṭhānīyaṁ rūpaṁ upavicarati
        upekkhāṭṭhānīyaṁ rūpaṁ upavicarati
      kāyena phoṭṭhabbaṁ phusitvā
        somanassaṭṭhānīyaṁ rūpaṁ upavicarati
        domanassaṭṭhānīyaṁ rūpaṁ upavicarati
        upekkhāṭṭhānīyaṁ rūpaṁ upavicarati
      manasā dhammaṁ viññāya
        somanassaṭṭhānīyaṁ dhammaṁ upavicarati
        domanassaṭṭhānīyaṁ dhammaṁ upavicarati
        upekkhāṭṭhānīyaṁ dhammaṁ upavicarati
    chattiṁsa sattapadā
      cha gehasitāni somanassāni
        Cakkhuviññeyyānaṁ rūpānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ. Yaṁ evarūpaṁ somanassaṁ idaṁ vuccati nekkhammasitaṁ somanassaṁ.
        Sotaviññeyyānaṁ saddānaṁ …
        ghānaviññeyyānaṁ gandhānaṁ …
        jivhāviññeyyānaṁ rasānaṁ …
        kāyaviññeyyānaṁ phoṭṭhabbānaṁ …
        manoviññeyyānaṁ dhammānaṁ …
      cha nekkhammasitāni somanassāni
        Rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ. Yaṁ evarūpaṁ somanassaṁ idaṁ vuccati nekkhammasitaṁ somanassaṁ
        Saddānaṁ tveva …
        gandhānaṁ tveva …
        rasānaṁ tveva …
        phoṭṭhabbānaṁ tveva …
        dhammānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ. Yaṁ evarūpaṁ somanassaṁ idaṁ vuccati nekkhammasitaṁ somanassaṁ.
      cha gehasitāni domanassāni
        Cakkhuviññeyyānaṁ rūpānaṁ … pe…
        sotaviññeyyānaṁ saddānaṁ …
        ghānaviññeyyānaṁ gandhānaṁ …
        jivhāviññeyyānaṁ rasānaṁ …
        kāyaviññeyyānaṁ phoṭṭhabbānaṁ …
        manoviññeyyānaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ appaṭilābhaṁ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati domanassaṁ. Yaṁ evarūpaṁ domanassaṁ idaṁ vuccati gehasitaṁ domanassaṁ.
      cha nekkhammasitāni domanassāni
        Rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anuttaresu vimokkhesu pihaṁ upaṭṭhāpeti: ‘kudāssu nāmāhaṁ tadāyatanaṁ upasampajja viharissāmi yadariyā etarahi āyatanaṁ upasampajja viharantī’ti iti anuttaresu vimokkhesu pihaṁ upaṭṭhāpayato uppajjati pihapaccayā domanassaṁ. Yaṁ evarūpaṁ domanassaṁ idaṁ vuccati nekkhammasitaṁ domanassaṁ.
        Saddānaṁ tveva …pe…
        gandhānaṁ tveva …
        rasānaṁ tveva …
        phoṭṭhabbānaṁ tveva …
        dhammānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anuttaresu vimokkhesu pihaṁ upaṭṭṭhāpeti: ‘kudāssu nāmāhaṁ tadāyatanaṁ upasampajja viharissāmi yadariyā etarahi āyatanaṁ upasampajja viharantī’ti iti anuttaresu vimokkhesu pihaṁ upaṭṭhāpayato uppajjati pihapaccayā domanassaṁ. Yaṁ evarūpaṁ domanassaṁ idaṁ vuccati nekkhammasitaṁ domanassaṁ.
      cha gehasitā upekkhā
        Cakkhunā rūpaṁ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, rūpaṁ sā nātivattati. Tasmā sā upekkhā ‘gehasitā’ti vuccati.
        Sotena saddaṁ sutvā …
        ghānena gandhaṁ ghāyitvā …
        jivhāya rasaṁ sāyitvā …
        kāyena phoṭṭhabbaṁ phusitvā …
        manasā dhammaṁ viññāya uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, dhammaṁ sā nātivattati. Tasmā sā upekkhā ‘gehasitā’ti vuccati.
      cha nekkhammasitā upekkhā
        Rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati upekkhā. Yā evarūpā upekkhā, rūpaṁ sā ativattati. Tasmā sā upekkhā ‘nekkhammasitā’ti vuccati.
        Saddānaṁ tveva …
        gandhānaṁ tveva …
        rasānaṁ tveva …
        phoṭṭhabbānaṁ tveva …
        dhammānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati upekkhā. Yā evarūpā upekkhā, dhammaṁ sā ativattati. Tasmā sā upekkhā ‘nekkhammasitā’ti vuccati.