Reflections (`satipaṭṭhānā`)
Four Reflective Methods (cattāro satipaṭṭhānā)
Section titled “Four Reflective Methods (cattāro satipaṭṭhānā)”viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ (keen, aware, and mindful, rid of desire and aversion for the world)
mindmap
root((cattāro satipaṭṭhānā))
kāye kāyānupassī
body
vedanāsu vedanānupassī
feelings
citte cittānupassī
mind
dhammesu dhammānupassī
principles
Kāyānupassanā
Section titled “Kāyānupassanā”mindmap
root((kāyānupassanā))
Kāyānupassanāānāpānapabba
Mindfulness of Breathing
Kāyānupassanāiriyāpathapabba
The Postures
Kāyānupassanāsampajānapabba
Situational Awareness
Kāyānupassanāpaṭikūlamanasikārapabba
Focusing on the Repulsive
Kāyānupassanādhātumanasikārapabba
Focusing on the Elements
Kāyānupassanānavasivathikapabba
The Charnel Ground Contemplations
Kāyānupassanāānāpānapabba
Section titled “Kāyānupassanāānāpānapabba”stateDiagram-v2
state bhikkhu <>
[*] --> bhikkhu
bhikkhu --> araññagato
bhikkhu --> rukkhamūlagato
bhikkhu --> suññāgāragato
araññagato --> nisīdati_pallaṅkaṁ
rukkhamūlagato --> nisīdati_pallaṅkaṁ
suññāgāragato --> nisīdati_pallaṅkaṁ
nisīdati_pallaṅkaṁ --> ābhujitvā_ujuṁ
ābhujitvā_ujuṁ --> parimukhaṁ_satiṁ_upaṭṭhapetvā
parimukhaṁ_satiṁ_upaṭṭhapetvā --> [*]