Skip to content

Reflections (`satipaṭṭhānā`)

Four Reflective Methods (cattāro satipaṭṭhānā)

Section titled “Four Reflective Methods (cattāro satipaṭṭhānā)”

viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ (keen, aware, and mindful, rid of desire and aversion for the world)

mindmap
  root((cattāro satipaṭṭhānā))
    kāye kāyānupassī
      body
    vedanāsu vedanānupassī
      feelings
    citte cittānupassī
      mind
    dhammesu dhammānupassī
      principles
mindmap
  root((kāyānupassanā))
    Kāyānupassanāānāpānapabba
      Mindfulness of Breathing
    Kāyānupassanāiriyāpathapabba
      The Postures
    Kāyānupassanāsampajānapabba
      Situational Awareness
    Kāyānupassanāpaṭikūlamanasikārapabba
      Focusing on the Repulsive
    Kāyānupassanādhātumanasikārapabba
      Focusing on the Elements
    Kāyānupassanānavasivathikapabba
      The Charnel Ground Contemplations
stateDiagram-v2
    state bhikkhu <>
    [*] --> bhikkhu
    bhikkhu --> araññagato
    bhikkhu --> rukkhamūlagato
    bhikkhu --> suññāgāragato
    araññagato --> nisīdati_pallaṅkaṁ
    rukkhamūlagato --> nisīdati_pallaṅkaṁ
    suññāgāragato --> nisīdati_pallaṅkaṁ
    nisīdati_pallaṅkaṁ --> ābhujitvā_ujuṁ
    ābhujitvā_ujuṁ --> parimukhaṁ_satiṁ_upaṭṭhapetvā
    parimukhaṁ_satiṁ_upaṭṭhapetvā --> [*]