Skip to content

Giving up hindrances (`nīvaraṇappahānavaggo`)

  1. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando uppajjati uppanno vā kāmacchando bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, subhanimittaṃ. subhanimittaṃ, bhikkhave, ayoniso manasi karoto anuppanno ceva kāmacchando uppajjati uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattatī”ti.
  2. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā byāpādo uppajjati uppanno vā byāpādo bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, paṭighanimittaṃ. paṭighanimittaṃ, bhikkhave, ayoniso manasi karoto anuppanno ceva byāpādo uppajjati uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattatī”ti.
  3. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā thinamiddhaṃ uppajjati uppannaṃ vā thinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, arati tandī vijambhitā bhattasammado cetaso ca līnattaṃ. līnacittassa, bhikkhave, anuppannañceva thinamiddhaṃ uppajjati uppannañca thinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattatī”ti.
  4. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā uddhaccakukkuccaṃ uppajjati uppannaṃ vā uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, cetaso avūpasamo. avūpasantacittassa, bhikkhave, anuppannañceva uddhaccakukkuccaṃ uppajjati uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattatī”ti.
  5. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā uppajjati uppannā vā vicikicchā bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, ayonisomanasikāro. ayoniso, bhikkhave, manasi karoto anuppannā ceva vicikicchā uppajjati uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattatī”ti.
  6. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando nuppajjati uppanno vā kāmacchando pahīyati yathayidaṃ, bhikkhave, asubhanimittaṃ. asubhanimittaṃ, bhikkhave, yoniso manasi karoto anuppanno ceva kāmacchando nuppajjati uppanno ca kāmacchando pahīyatī”ti.
  7. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā byāpādo nuppajjati uppanno vā byāpādo pahīyati yathayidaṃ, bhikkhave, mettā cetovimutti. mettaṃ, bhikkhave, cetovimuttiṃ yoniso manasi karoto anuppanno ceva byāpādo nuppajjati uppanno ca byāpādo pahīyatī”ti.
  8. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā thinamiddhaṃ nuppajjati uppannaṃ vā thinamiddhaṃ pahīyati yathayidaṃ, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu. āraddhavīriyassa, bhikkhave, anuppannañceva thinamiddhaṃ nuppajjati uppannañca thinamiddhaṃ pahīyatī”ti.
  9. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā uddhaccakukkuccaṃ nuppajjati uppannaṃ vā uddhaccakukkuccaṃ pahīyati yathayidaṃ, bhikkhave, cetaso vūpasamo. vūpasantacittassa, bhikkhave, anuppannañceva uddhaccakukkuccaṃ nuppajjati uppannañca uddhaccakukkuccaṃ pahīyatī”ti.
  10. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā nuppajjati uppannā vā vicikicchā pahīyati yathayidaṃ, bhikkhave, yonisomanasikāro. yoniso, bhikkhave, manasi karoto anuppannā ceva vicikicchā nuppajjati uppannā ca vicikicchā pahīyatī”ti.
classDiagram
  class sentence["nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando uppajjati [n'] uppanno vā kāmacchando [bhiyyobhāvāya vepullāya/pahīyati] saṃvattati yathayidaṃ, bhikkhave, [subhanimittaṃ/asubhanimittaṃ]"] {
    <>
    english(I don't perceive, bhikkhus, yet another thing which [does not] leads to sensual desire arising [from nonexistence] when it appears, or sensual desire [increasing when it grows/ceasing], as this, bhikkhus, [beauty/repulsiveness].)
  }
  class na {
    <>
    english(not)
  }
  class ahaṃ {
    <>
    english(I)
  }
  class bhikkhave {
    <>
    🚹⨂⓪
  }
  class aññaṃ {
    <>
    🚹⨀②
    english(other)
  }
  class ekadhammaṃ {
    <>
    🚹⨀②
    english(one thing)
  }
  class pi {
    <>
    english(too)
  }
  class samanupassāmi {
    <<ākhyāta>>
    ⨀👆vattamāna
    english(I perceive)
  }
  class yena {
    <>
    🚻⨀②
    english(by when)
  }
  namespace result {
    class kāmacchando {
      <>
      🚹⨀①
      english(sensual desire)
    }
  }
  namespace alternates {
    class vā {
      <>
      english(or)
    }
    class anuppanno {
      <>
      🚹⨀①
      english(nonexistent)
    }
    class uppajjati {
      <<ākhyāta>>
      ⨀🤟vattamāna
      english(arises)
    }
    class uppanno {
      <>
      🚹⨀①
      english(appeared)
    }
    class bhiyyobhāvāya {
      <>
      🚹⨀④
      english(increase of)
    }
    class vepullāya {
      <>
      🚻⨀④
      english(growth of)
    }
  }
  class saṃvattati {
    <<ākhyāta>>
    ⨀🤟vattamāna
    english(leads to)
  }
  class yatha {
    <>
    english(as)
  }
  class idaṃ {
    <>
    🚻⨀②
    english(this)
  }
  namespace trigger {
    class subhanimittaṃ {
      <>
      🚻⨀②
      english(beauty)
    }
    class asubhanimittaṃ {
      <>
      🚻⨀①
      english(repulsiveness)
    }
  }
  sentence *-- na
  sentence *-- ahaṃ : kattar
  sentence *-- bhikkhave
  sentence *-- aññaṃ
  sentence *-- ekadhammaṃ
  sentence *-- pi
  sentence *-- samanupassāmi : kiriyā
  sentence *-- yena
  sentence *-- vā
  sentence *-- anuppanno
  sentence *-- kāmacchando
  sentence *-- uppajjati
  sentence *-- uppanno
  sentence *-- bhiyyobhāvāya
  sentence *-- vepullāya
  sentence *-- saṃvattati
  sentence *-- yatha
  sentence *-- idaṃ
  sentence *-- subhanimittaṃ
  na -- samanupassāmi
  aññaṃ .. ekadhammaṃ
  ahaṃ --> samanupassāmi : kattar
  ekadhammaṃ --> samanupassāmi : kamma
  ekadhammaṃ .. idaṃ
  pi .. ekadhammaṃ
  yena <.. ekadhammaṃ
  yena ..> anuppanno
  yatha .. idaṃ
  kāmacchando --> uppajjati : kattar
  kāmacchando --> bhiyyobhāvāya
  uppajjati --> uppanno
  bhiyyobhāvāya --> vepullāya
  anuppanno <-- saṃvattati
  uppanno <-- saṃvattati
  vepullāya <-- saṃvattati
  idaṃ -- subhanimittaṃ
  subhanimittaṃ --> saṃvattati
classDiagram
  class sentence["[subhanimittaṃ/asubhanimittaṃ], bhikkhave, ayoniso manasi karoto anuppanno ceva kāmacchando [n'] uppajjati uppanno ca kāmacchando [bhiyyobhāvāya vepullāya/pahīyati] saṃvattatī"] {
    <>
    english([Beauty/Repulsiveness], bhikkhus, when [a person] dwells on it imprudently, [does not] leads to sensual desire arising [from nonexistence] when it appears, and sensual desire [increasing when it grows/ceasing].)
  }
  namespace trigger {
    class subhanimittaṃ {
      <>
      🚻⨀①
      english(beauty)
    }
  }
  class bhikkhave {
    <>
    🚹⨂⓪
  }
  class ayoniso {
    <>
    english(imprudently)
  }
  class manasi {
    <>
    🚹⨀①
    english(mind)
  }
  class karoto {
    <>
    ⨀①
    english(doing)
  }
  namespace result {
    class kāmacchando {
      <>
      🚹⨀①
      english(sensual desire)
    }
  }
  class ceva {
    <>
    english(but then)
  }
  namespace conjunction {
    class ca {
      <>
      english(and)
    }
    class anuppanno {
      <>
      🚹⨀①
      english(nonexistent)
    }
    class uppajjati {
      <<ākhyāta>>
      ⨀🤟vattamāna
      english(arises)
    }
    class uppanno {
      <>
      🚹⨀①
      english(appeared)
    }
    class bhiyyobhāvāya {
      <>
      🚹⨀④
      english(increase of)
    }
    class vepullāya {
      <>
      🚻⨀④
      english(growth of)
    }
  }
  class saṃvattati {
    <<ākhyāta>>
    ⨀🤟vattamāna
    english(leads to)
  }
  sentence *-- subhanimittaṃ
  sentence *-- bhikkhave
  sentence *-- ayoniso
  sentence *-- manasi
  sentence *-- karoto
  sentence *-- ceva
  sentence *-- ca
  sentence *-- anuppanno
  sentence *-- kāmacchando
  sentence *-- uppajjati
  sentence *-- uppanno
  sentence *-- bhiyyobhāvāya
  sentence *-- vepullāya
  sentence *-- saṃvattati
  ayoniso --> karoto
  manasi --> karoto
  karoto ..> ceva
  ceva ..> anuppanno
  kāmacchando --> uppajjati : kattar
  kāmacchando --> bhiyyobhāvāya
  uppajjati --> uppanno
  bhiyyobhāvāya --> vepullāya
  anuppanno <-- saṃvattati
  uppanno <-- saṃvattati
  vepullāya <-- saṃvattati
  subhanimittaṃ --> saṃvattati
  subhanimittaṃ --> karoto
classDiagram
  class līnacitta["arati tandī vijambhitā bhattasammado cetaso ca līnattaṃ"] {
    <>
    english(thoughts of boredom, laziness, sleepiness, food coma and sluggishness)
  }
  class avūpasantacitta["cetaso avūpasamo"] {
    <>
    english(thoughts of agitation)
  }
  class ayonisomanasikāro {
    <>
    🚹⨀①
    english(imprudent use of mind)
  }
  namespace trigger {
    class subhanimittaṃ {
      <>
      🚻⨀①
      english(beauty)
    }
    class paṭighanimittaṃ {
      <>
      🚻⨀①
      english(dislike)
    }
    class līnacittassa {
      <>
      🚻⨀⑥
      english(of sluggish mind)
    }
    class avūpasantacittassa {
      <>
      🚻⨀⑥
      english(of agitated mind)
    }
    class ayoniso {
      <>
      english(imprudently)
    }
  }
  namespace result {
    class kāmacchando {
      <>
      🚹⨀①
      english(sensual desire)
    }
    class byāpādo {
      <>
      🚹⨀①
      english(ill will)
    }
    class thinamiddhaṃ {
      <>
      🚻⨀①
      english(sloth and torpor)
    }
    class uddhaccakukkuccaṃ {
      <>
      🚻⨀①
      english(restlessness and fidgetiness)
    }
    class vicikicchā {
      <>
      🚺⨀①
      english(doubt)
    }
  }
  namespace nontrigger {
    class asubhanimittaṃ {
      <>
      🚻⨀①
      english(repulsiveness)
    }
    class mettaṃ {
      <>
      🚻⨀①
      english(benevolence)
    }
    class āraddhavīriyassa {
      <>
      🚻⨀⑥
      english(who is energetic)
    }
    class vūpasantacittassa {
      <>
      🚻⨀⑥
      english(of calm mind)
    }
    class yoniso {
      <>
      english(prudently)
    }
  }
  subhanimittaṃ .. kāmacchando
  kāmacchando .. asubhanimittaṃ
  paṭighanimittaṃ .. byāpādo
  byāpādo .. mettaṃ
  līnacitta .. līnacittassa
  līnacittassa .. thinamiddhaṃ
  thinamiddhaṃ .. āraddhavīriyassa
  avūpasantacitta .. avūpasantacittassa
  avūpasantacittassa .. uddhaccakukkuccaṃ
  uddhaccakukkuccaṃ .. vūpasantacittassa
  ayonisomanasikāro .. ayoniso
  ayoniso .. vicikicchā
  vicikicchā .. yoniso