- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando uppajjati uppanno vā kāmacchando bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, subhanimittaṃ. subhanimittaṃ, bhikkhave, ayoniso manasi karoto anuppanno ceva kāmacchando uppajjati uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattatī”ti.
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā byāpādo uppajjati uppanno vā byāpādo bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, paṭighanimittaṃ. paṭighanimittaṃ, bhikkhave, ayoniso manasi karoto anuppanno ceva byāpādo uppajjati uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattatī”ti.
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā thinamiddhaṃ uppajjati uppannaṃ vā thinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, arati tandī vijambhitā bhattasammado cetaso ca līnattaṃ. līnacittassa, bhikkhave, anuppannañceva thinamiddhaṃ uppajjati uppannañca thinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattatī”ti.
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā uddhaccakukkuccaṃ uppajjati uppannaṃ vā uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, cetaso avūpasamo. avūpasantacittassa, bhikkhave, anuppannañceva uddhaccakukkuccaṃ uppajjati uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattatī”ti.
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā uppajjati uppannā vā vicikicchā bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, ayonisomanasikāro. ayoniso, bhikkhave, manasi karoto anuppannā ceva vicikicchā uppajjati uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattatī”ti.
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando nuppajjati uppanno vā kāmacchando pahīyati yathayidaṃ, bhikkhave, asubhanimittaṃ. asubhanimittaṃ, bhikkhave, yoniso manasi karoto anuppanno ceva kāmacchando nuppajjati uppanno ca kāmacchando pahīyatī”ti.
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā byāpādo nuppajjati uppanno vā byāpādo pahīyati yathayidaṃ, bhikkhave, mettā cetovimutti. mettaṃ, bhikkhave, cetovimuttiṃ yoniso manasi karoto anuppanno ceva byāpādo nuppajjati uppanno ca byāpādo pahīyatī”ti.
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā thinamiddhaṃ nuppajjati uppannaṃ vā thinamiddhaṃ pahīyati yathayidaṃ, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu. āraddhavīriyassa, bhikkhave, anuppannañceva thinamiddhaṃ nuppajjati uppannañca thinamiddhaṃ pahīyatī”ti.
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā uddhaccakukkuccaṃ nuppajjati uppannaṃ vā uddhaccakukkuccaṃ pahīyati yathayidaṃ, bhikkhave, cetaso vūpasamo. vūpasantacittassa, bhikkhave, anuppannañceva uddhaccakukkuccaṃ nuppajjati uppannañca uddhaccakukkuccaṃ pahīyatī”ti.
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā nuppajjati uppannā vā vicikicchā pahīyati yathayidaṃ, bhikkhave, yonisomanasikāro. yoniso, bhikkhave, manasi karoto anuppannā ceva vicikicchā nuppajjati uppannā ca vicikicchā pahīyatī”ti.
classDiagram
class sentence["nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando uppajjati [n'] uppanno vā kāmacchando [bhiyyobhāvāya vepullāya/pahīyati] saṃvattati yathayidaṃ, bhikkhave, [subhanimittaṃ/asubhanimittaṃ]"] {
<<vākya>>
english(I don't perceive, bhikkhus, yet another thing which [does not] leads to sensual desire arising [from nonexistence] when it appears, or sensual desire [increasing when it grows/ceasing], as this, bhikkhus, [beauty/repulsiveness].)
}
class na {
<<nipāta>>
english(not)
}
class ahaṃ {
<<puggalanāma>>
english(I)
}
class bhikkhave {
<<nāma>>
🚹⨂⓪
}
class aññaṃ {
<<sabbanāma>>
🚹⨀②
english(other)
}
class ekadhammaṃ {
<<nāma>>
🚹⨀②
english(one thing)
}
class pi {
<<nipāta>>
english(too)
}
class samanupassāmi {
<<ākhyāta>>
⨀👆vattamāna
english(I perceive)
}
class yena {
<<anvayīnāma>>
🚻⨀②
english(by when)
}
namespace result {
class kāmacchando {
<<nāma>>
🚹⨀①
english(sensual desire)
}
}
namespace alternates {
class vā {
<<nipāta>>
english(or)
}
class anuppanno {
<<atītakiriya>>
🚹⨀①
english(nonexistent)
}
class uppajjati {
<<ākhyāta>>
⨀🤟vattamāna
english(arises)
}
class uppanno {
<<atītakiriya>>
🚹⨀①
english(appeared)
}
class bhiyyobhāvāya {
<<nāma>>
🚹⨀④
english(increase of)
}
class vepullāya {
<<nāma>>
🚻⨀④
english(growth of)
}
}
class saṃvattati {
<<ākhyāta>>
⨀🤟vattamāna
english(leads to)
}
class yatha {
<<nipāta>>
english(as)
}
class idaṃ {
<<puggalanāma>>
🚻⨀②
english(this)
}
namespace trigger {
class subhanimittaṃ {
<<nāma>>
🚻⨀②
english(beauty)
}
class asubhanimittaṃ {
<<nāma>>
🚻⨀①
english(repulsiveness)
}
}
sentence *-- na
sentence *-- ahaṃ : kattar
sentence *-- bhikkhave
sentence *-- aññaṃ
sentence *-- ekadhammaṃ
sentence *-- pi
sentence *-- samanupassāmi : kiriyā
sentence *-- yena
sentence *-- vā
sentence *-- anuppanno
sentence *-- kāmacchando
sentence *-- uppajjati
sentence *-- uppanno
sentence *-- bhiyyobhāvāya
sentence *-- vepullāya
sentence *-- saṃvattati
sentence *-- yatha
sentence *-- idaṃ
sentence *-- subhanimittaṃ
na -- samanupassāmi
aññaṃ .. ekadhammaṃ
ahaṃ --> samanupassāmi : kattar
ekadhammaṃ --> samanupassāmi : kamma
ekadhammaṃ .. idaṃ
pi .. ekadhammaṃ
yena <.. ekadhammaṃ
yena ..> anuppanno
yatha .. idaṃ
kāmacchando --> uppajjati : kattar
kāmacchando --> bhiyyobhāvāya
uppajjati --> uppanno
bhiyyobhāvāya --> vepullāya
anuppanno <-- saṃvattati
uppanno <-- saṃvattati
vepullāya <-- saṃvattati
idaṃ -- subhanimittaṃ
subhanimittaṃ --> saṃvattati
classDiagram
class sentence["[subhanimittaṃ/asubhanimittaṃ], bhikkhave, ayoniso manasi karoto anuppanno ceva kāmacchando [n'] uppajjati uppanno ca kāmacchando [bhiyyobhāvāya vepullāya/pahīyati] saṃvattatī"] {
<<vākya>>
english([Beauty/Repulsiveness], bhikkhus, when [a person] dwells on it imprudently, [does not] leads to sensual desire arising [from nonexistence] when it appears, and sensual desire [increasing when it grows/ceasing].)
}
namespace trigger {
class subhanimittaṃ {
<<nāma>>
🚻⨀①
english(beauty)
}
}
class bhikkhave {
<<nāma>>
🚹⨂⓪
}
class ayoniso {
<<kriyā>>
english(imprudently)
}
class manasi {
<<nāma>>
🚹⨀①
english(mind)
}
class karoto {
<<missakiriya>>
⨀①
english(doing)
}
namespace result {
class kāmacchando {
<<nāma>>
🚹⨀①
english(sensual desire)
}
}
class ceva {
<<nipāta>>
english(but then)
}
namespace conjunction {
class ca {
<<nipāta>>
english(and)
}
class anuppanno {
<<atītakiriya>>
🚹⨀①
english(nonexistent)
}
class uppajjati {
<<ākhyāta>>
⨀🤟vattamāna
english(arises)
}
class uppanno {
<<atītakiriya>>
🚹⨀①
english(appeared)
}
class bhiyyobhāvāya {
<<nāma>>
🚹⨀④
english(increase of)
}
class vepullāya {
<<nāma>>
🚻⨀④
english(growth of)
}
}
class saṃvattati {
<<ākhyāta>>
⨀🤟vattamāna
english(leads to)
}
sentence *-- subhanimittaṃ
sentence *-- bhikkhave
sentence *-- ayoniso
sentence *-- manasi
sentence *-- karoto
sentence *-- ceva
sentence *-- ca
sentence *-- anuppanno
sentence *-- kāmacchando
sentence *-- uppajjati
sentence *-- uppanno
sentence *-- bhiyyobhāvāya
sentence *-- vepullāya
sentence *-- saṃvattati
ayoniso --> karoto
manasi --> karoto
karoto ..> ceva
ceva ..> anuppanno
kāmacchando --> uppajjati : kattar
kāmacchando --> bhiyyobhāvāya
uppajjati --> uppanno
bhiyyobhāvāya --> vepullāya
anuppanno <-- saṃvattati
uppanno <-- saṃvattati
vepullāya <-- saṃvattati
subhanimittaṃ --> saṃvattati
subhanimittaṃ --> karoto
classDiagram
class līnacitta["arati tandī vijambhitā bhattasammado cetaso ca līnattaṃ"] {
<<pada>>
english(thoughts of boredom, laziness, sleepiness, food coma and sluggishness)
}
class avūpasantacitta["cetaso avūpasamo"] {
<<pada>>
english(thoughts of agitation)
}
class ayonisomanasikāro {
<<nāma>>
🚹⨀①
english(imprudent use of mind)
}
namespace trigger {
class subhanimittaṃ {
<<nāma>>
🚻⨀①
english(beauty)
}
class paṭighanimittaṃ {
<<nāma>>
🚻⨀①
english(dislike)
}
class līnacittassa {
<<nāma>>
🚻⨀⑥
english(of sluggish mind)
}
class avūpasantacittassa {
<<nāma>>
🚻⨀⑥
english(of agitated mind)
}
class ayoniso {
<<kriyā>>
english(imprudently)
}
}
namespace result {
class kāmacchando {
<<nāma>>
🚹⨀①
english(sensual desire)
}
class byāpādo {
<<nāma>>
🚹⨀①
english(ill will)
}
class thinamiddhaṃ {
<<nāma>>
🚻⨀①
english(sloth and torpor)
}
class uddhaccakukkuccaṃ {
<<nāma>>
🚻⨀①
english(restlessness and fidgetiness)
}
class vicikicchā {
<<nāma>>
🚺⨀①
english(doubt)
}
}
namespace nontrigger {
class asubhanimittaṃ {
<<nāma>>
🚻⨀①
english(repulsiveness)
}
class mettaṃ {
<<nāma>>
🚻⨀①
english(benevolence)
}
class āraddhavīriyassa {
<<nāma>>
🚻⨀⑥
english(who is energetic)
}
class vūpasantacittassa {
<<nāma>>
🚻⨀⑥
english(of calm mind)
}
class yoniso {
<<kriyā>>
english(prudently)
}
}
subhanimittaṃ .. kāmacchando
kāmacchando .. asubhanimittaṃ
paṭighanimittaṃ .. byāpādo
byāpādo .. mettaṃ
līnacitta .. līnacittassa
līnacittassa .. thinamiddhaṃ
thinamiddhaṃ .. āraddhavīriyassa
avūpasantacitta .. avūpasantacittassa
avūpasantacittassa .. uddhaccakukkuccaṃ
uddhaccakukkuccaṃ .. vūpasantacittassa
ayonisomanasikāro .. ayoniso
ayoniso .. vicikicchā
vicikicchā .. yoniso