Five Faculties (`pañcindriyāni`)
1000. [The Bhagavā] was staying at Sāvatthī.
There, the Bhagavā said this:
“Bhikkhave, these are the
pañcindriyāni(five faculties). Which five?
- The faculty of
saddha(faith),- the faculty of
vīriya(energy),- the faculty of
sati(awareness),- the faculty of
samādhi(focus),- the faculty of
paññā(wisdom) —these, bhikkhave, are the five faculties.”
1000. Sāvatthinidānaṃ. Tatra kho bhagavā etadavoca. “Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ— imāni kho, bhikkhave, pañcindriyānī”ti.
1000. 𑀲𑀸𑀯𑀢𑁆𑀣𑀺𑀦𑀺𑀤𑀸𑀦𑀁. 𑀢𑀢𑁆𑀭 𑀔𑁄 𑀪𑀕𑀯𑀸 𑀏𑀢𑀤𑀯𑁄𑀘. “𑀧𑀜𑁆𑀘𑀺𑀫𑀸𑀦𑀺, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀇𑀦𑁆𑀤𑁆𑀭𑀺𑀬𑀸𑀦𑀺. 𑀓𑀢𑀫𑀸𑀦𑀺 𑀧𑀜𑁆𑀘? 𑀲𑀤𑁆𑀥𑀺𑀦𑁆𑀤𑁆𑀭𑀺𑀬𑀁, 𑀯𑀻𑀭𑀺𑀬𑀺𑀦𑁆𑀤𑁆𑀭𑀺𑀬𑀁, 𑀲𑀢𑀺𑀦𑁆𑀤𑁆𑀭𑀺𑀬𑀁, 𑀲𑀫𑀸𑀥𑀺𑀦𑁆𑀤𑁆𑀭𑀺𑀬𑀁, 𑀧𑀜𑁆𑀜𑀺𑀦𑁆𑀤𑁆𑀭𑀺𑀬𑀁— 𑀇𑀫𑀸𑀦𑀺 𑀔𑁄, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀧𑀜𑁆𑀘𑀺𑀦𑁆𑀤𑁆𑀭𑀺𑀬𑀸𑀦𑀻”𑀢𑀺.
mindmap
root((pañcindriyāni))
saddhindriyaṃ
vīriyindriyaṃ
satindriyaṃ
samādhindriyaṃ
paññindriyaṃ