Dependent Origination (`paṭiccasamuppādo`)
-
hetu(root, cause, reason, condition) -
nidānaṁ(cause, ground, underlying and determining factor) -
samudayo(rise, origin) -
paccayo(support, requirement, reason, cause, ground, motive, means, condition)
kevalassa dukkhakkhandhassa samudayo (origin of the entire mass of suffering)
dvādasaṅga
Section titled “dvādasaṅga”12 link dependent origination
stateDiagram-v2 [*] --> avijjā state fork_state <> state join_state < > avijjā --> saṅkhārā saṅkhārā --> viññāṇaṁ viññāṇaṁ --> nāmarūpaṁ nāmarūpaṁ --> viññāṇaṁ : SN 12.67 nāmarūpaṁ --> saḷāyatanaṁ saḷāyatanaṁ --> phasso phasso --> vedanā vedanā --> taṇhā taṇhā --> upādānaṁ upādānaṁ --> bhavo bhavo --> jāti jāti --> fork_state fork_state --> jarāmaraṇaṁ fork_state --> sokaparidevadukkhadomanassupāyāsā jarāmaraṇaṁ --> join_state sokaparidevadukkhadomanassupāyāsā --> join_state state jarāmaraṇaṁ { [*] --> jarā [*] --> maraṇaṁ } state sokaparidevadukkhadomanassupāyāsā { [*] --> soko [*] --> paridevo [*] --> dukkho [*] --> domanassaṃ [*] --> upāyāso } join_state --> [*]
Transcendental Dependent Origination
Section titled “Transcendental Dependent Origination”flowchart TB
subgraph paṭiccasamuppādo
direction LR
avijjā --> saṅkhārā
saṅkhārā --> viññāṇaṁ
viññāṇaṁ --> nāmarūpaṁ
nāmarūpaṁ --> saḷāyatanaṁ
saḷāyatanaṁ --> phasso
phasso --> vedanā
vedanā --> taṇhā
taṇhā --> upādānaṁ
upādānaṁ --> bhavo
bhavo --> jāti
end
subgraph transcendental
direction LR
saddho --> pāmojjaṃ
pāmojjaṃ --> pīti
pīti --> passaddhi
passaddhi --> sukho
sukho --> samādhi
samādhi --> yathābhūtañāṇadassanaṃ
yathābhūtañāṇadassanaṃ --> nibbidā
nibbidā --> virāgo
virāgo --> vimutti
vimutti --> khayeñāṇaṁ
end
paṭiccasamuppādo --> transcendental
Wrong vs Right practice
Section titled “Wrong vs Right practice”sequenceDiagram
alt micchāpaṭipadā
avijjā->>saṅkhārā: paccayā
saṅkhārā ->> viññāṇaṁ: paccayā
viññāṇaṁ ->> nāmarūpaṁ: paccayā
nāmarūpaṁ ->> saḷāyatanaṁ: paccayā
saḷāyatanaṁ ->> phasso: paccayā
phasso ->> vedanā: paccayā
vedanā ->> taṇhā: paccayā
taṇhā ->> upādānaṁ: paccayā
upādānaṁ ->> bhavo: paccayā
bhavo ->> jāti: paccayā
else sammāpaṭipadā
avijjā->>saṅkhārā: asesavirāganirodhā
saṅkhārā ->> viññāṇaṁ: asesavirāganirodhā
viññāṇaṁ ->> nāmarūpaṁ: asesavirāganirodhā
nāmarūpaṁ ->> saḷāyatanaṁ: asesavirāganirodhā
saḷāyatanaṁ ->> phasso: asesavirāganirodhā
phasso ->> vedanā: asesavirāganirodhā
vedanā ->> taṇhā: asesavirāganirodhā
taṇhā ->> upādānaṁ: asesavirāganirodhā
upādānaṁ ->> bhavo: asesavirāganirodhā
bhavo ->> jāti: asesavirāganirodhā
end
Analysis
Section titled “Analysis”mindmap
paṭiccasamuppādo
avijjā
dukkhe aññāṇaṁ
dukkhasamudaye aññāṇaṁ
dukkhanirodhe aññāṇaṁ
dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ
saṅkhārā
kāyasaṅkhāro
vacīsaṅkhāro
cittasaṅkhāro
mindmap avijjā dukkhe aññāṇaṁ dukkhasamudaye aññāṇaṁ dukkhanirodhe aññāṇaṁ dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ
mindmap saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro
mindmap viññāṇaṁ cakkhuviññāṇaṁ sotaviññāṇaṁ ghānaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇaṁ
mindmap
nāmarūpaṁ
nāmaṁ
vedanā
saññā
cetanā
phasso
manasikāro
rūpaṁ
cattāro mahābhūtā
catunnañ mahābhūtānaṁ upādāyarūpaṁ
mindmap saḷāyatanaṁ cakkhāyatanaṁ sotāyatanaṁ ghānāyatanaṁ jivhāyatanaṁ kāyāyatanaṁ manāyatanaṁ
mindmap phasso cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso
mindmap vedanā cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā
mindmap taṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā
mindmap upādānaṁ kāmupādānaṁ diṭṭhupādānaṁ sīlabbatupādānaṁ attavādupādānaṁ
mindmap bhavo kāmabhavo rūpabhavo arūpabhavo
mindmap jāti jāti sañjāti okkanti abhinibbatti khandhānaṁ pātubhāvo āyatanānaṁ paṭilābho
mindmap
jarāmaraṇaṁ
jarā
jarā
jīraṇatā
khaṇḍiccaṁ
pāliccaṁ
valittacatā
āyuno saṁhāni
indriyānaṁ paripāko
maraṇaṁ
cuti
cavanatā bhedo
antaradhānaṁ
maccu
maraṇaṁ
kālakiriyā
khandhānaṁ bhedo
kaḷevarassa nikkhepo
mindmap
āhāro
kabaḷīkāro āhāro
oḷāriko
sukhumo
phasso
manosañcetanā
viññāṇaṁ
mindmap
dasabalasamannāgato
rūpaṁ
samudayo
atthaṅgamo
vedanā
samudayo
atthaṅgamo
saññā
samudayo
atthaṅgamo
saṅkhārā
samudayo
atthaṅgamo
viññāṇaṁ
samudayo
atthaṅgamo
mindmap vesārajjaṃ imasmiṁ sati idaṁ hoti imassuppādā idaṁ uppajjati imasmiṁ asati idaṁ na hoti imassa nirodhā idaṁ nirujjhati
paṭiccasamuppannā dhammā (Dependent origination characteristics)
Section titled “paṭiccasamuppannā dhammā (Dependent origination characteristics)”This sutta is written in a satirical style (similar to that in AN 3.136) where the Buddha uses the formula for dependent origination to refute core Vedic beliefs, including the Vedic creation myth. The satirical text plays on the Vedic preoccupation with dhamma as regular, invariant natural principles.
The parallels between the Dependent Origination links and core Vedic beliefs are explored by Joanna Jurewicz in Playing with Fire: The pratītyasamutpāda from the perspective of Vedic thought, Journal of the Pali Text Society 26 (2000) pp. 77 – 103.
flowchart LR paṭiccasamuppādo --> aniccaṁ paṭiccasamuppādo --> saṅkhataṁ paṭiccasamuppādo --> paṭiccasamuppannaṁ paṭiccasamuppādo --> khayadhammaṁ paṭiccasamuppādo --> vayadhammaṁ paṭiccasamuppādo --> virāgadhammaṁ paṭiccasamuppādo --> nirodhadhammaṁ
Naḷakalāpīsutta
Section titled “Naḷakalāpīsutta”flowchart LR
c1>na sayaṅkataṁ]
c2>na paraṅkataṁ]
c3>na sayaṅkatañca paraṅkatañca]
c4>nāpi asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ]
subgraph paṭiccasamuppādo
direction TB
viññāṇaṁ --> nāmarūpaṁ
nāmarūpaṁ --> saḷāyatanaṁ
saḷāyatanaṁ --> phasso
phasso --> vedanā
vedanā --> taṇhā
taṇhā --> upādānaṁ
upādānaṁ --> bhavo
bhavo --> jāti
jāti --> jarāmaraṇaṁ
end
c1 --> paṭiccasamuppādo
c2 --> paṭiccasamuppādo
c3 --> paṭiccasamuppādo
c4 --> paṭiccasamuppādo
paṭiccasamuppādo --> bhikkhu
subgraph bhikkhu
direction LR
nibbidāya --> dhammaṁ
nibbidāya --> paṭipanno
nibbidāya --> vimutto
virāgāya --> dhammaṁ
virāgāya --> paṭipanno
virāgāya --> vimutto
nirodhāya --> dhammaṁ
nirodhāya --> paṭipanno
nirodhāya --> vimutto
end
Training
Section titled “Training”mindmap
jarāmaraṇe yathābhūtaṁ ñāṇāya
sikkhā karaṇīyā
yogo karaṇīyo
chando karaṇīyo
ussoḷhī karaṇīyā
appaṭivānī karaṇīyā
ātappaṁ karaṇīyaṁ
vīriyaṁ karaṇīyaṁ
sātaccaṁ karaṇīyaṁ
sati karaṇīyā
sampajaññaṁ karaṇīyaṁ
appamādo karaṇīyo