Dependent Origination (`paṭiccasamuppādo`)
Dependent Origination (paṭiccasamuppādo)
Section titled “Dependent Origination (paṭiccasamuppādo)”3. “And what, bhikkhave, is paṭiccasamuppādo (dependent origination)?
- Caused by
avijjā(ignorance), bhikkhave,saṅkhārā(mental constructions) arise; - caused by mental constructions,
viññāṇaṃ(consciousness); - caused by consciousness,
nāmarūpaṃ(phenomenal objects - having physical form and given names); - caused by phenomenal objects,
saḷāyatanaṃ(the six sense bases); - caused by the six sense bases,
phasso(contact - or interfaces between the six senses and our minds, referring to the sensing and cognitive process); - caused by contact,
vedanā(feeling); - caused by feeling,
taṇhā(craving, or desire); - caused by craving,
upādānaṃ(fuel, representing clinging); - caused by clinging,
bhavo(existence); - caused by existence,
jāti(birth); - caused by birth, old age and death, sorrow, lamentation, pain, displeasure, and despair arise.
Thus is the origin of this entire mass of dukkha (suffering). This, bhikkhave, is called dependent origination.
4. But
- with the complete fading away and cessation of ignorance, there is the cessation of mental constructions;
- with the cessation of mental constructions, the cessation of consciousness;
- with the cessation of consciousness, the cessation of phenomenal objects;
- with the cessation of phenomenal objects, the cessation of the six sense bases;
- with the cessation of the six sense bases, the cessation of contact;
- with the cessation of contact, the cessation of feeling;
- with the cessation of feeling, the cessation of craving;
- with the cessation of craving, the cessation of clinging;
- with the cessation of clinging, the cessation of existence;
- with the cessation of existence, the cessation of birth;
- with the cessation of birth, old age and death, sorrow, lamentation, pain, displeasure, and despair cease.
Thus is the cessation of this entire mass of suffering.” This is what the Bhagavā said. The bhikkhū were delighted and rejoiced in the Bhagavā’s words.
3. “Katamo ca, bhikkhave, paṭiccasamuppādo? Avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpapaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Ayaṃ vuccati, bhikkhave, paṭiccasamuppādo.
4. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
3. “𑀓𑀢𑀫𑁄 𑀘, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀧𑀝𑀺𑀘𑁆𑀘𑀲𑀫𑀼𑀧𑁆𑀧𑀸𑀤𑁄? 𑀅𑀯𑀺𑀚𑁆𑀚𑀸𑀧𑀘𑁆𑀘𑀬𑀸, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀲𑀗𑁆𑀔𑀸𑀭𑀸; 𑀲𑀗𑁆𑀔𑀸𑀭𑀧𑀘𑁆𑀘𑀬𑀸 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑀁; 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑀧𑀘𑁆𑀘𑀬𑀸 𑀦𑀸𑀫𑀭𑀽𑀧𑀁; 𑀦𑀸𑀫𑀭𑀽𑀧𑀧𑀘𑁆𑀘𑀬𑀸 𑀲𑀍𑀆𑀬𑀢𑀦𑀁; 𑀲𑀍𑀆𑀬𑀢𑀦𑀧𑀘𑁆𑀘𑀬𑀸 𑀨𑀲𑁆𑀲𑁄; 𑀨𑀲𑁆𑀲𑀧𑀘𑁆𑀘𑀬𑀸 𑀯𑁂𑀤𑀦𑀸; 𑀯𑁂𑀤𑀦𑀸𑀧𑀘𑁆𑀘𑀬𑀸 𑀢𑀡𑁆𑀳𑀸; 𑀢𑀡𑁆𑀳𑀸𑀧𑀘𑁆𑀘𑀬𑀸 𑀉𑀧𑀸𑀤𑀸𑀦𑀁; 𑀉𑀧𑀸𑀤𑀸𑀦𑀧𑀘𑁆𑀘𑀬𑀸 𑀪𑀯𑁄; 𑀪𑀯𑀧𑀘𑁆𑀘𑀬𑀸 𑀚𑀸𑀢𑀺; 𑀚𑀸𑀢𑀺𑀧𑀘𑁆𑀘𑀬𑀸 𑀚𑀭𑀸𑀫𑀭𑀡𑀁 𑀲𑁄𑀓𑀧𑀭𑀺𑀤𑁂𑀯𑀤𑀼𑀓𑁆𑀔𑀤𑁄𑀫𑀦𑀲𑁆𑀲𑀼𑀧𑀸𑀬𑀸𑀲𑀸 𑀲𑀫𑁆𑀪𑀯𑀦𑁆𑀢𑀺. 𑀏𑀯𑀫𑁂𑀢𑀲𑁆𑀲 𑀓𑁂𑀯𑀮𑀲𑁆𑀲 𑀤𑀼𑀓𑁆𑀔𑀓𑁆𑀔𑀦𑁆𑀥𑀲𑁆𑀲 𑀲𑀫𑀼𑀤𑀬𑁄 𑀳𑁄𑀢𑀺. 𑀅𑀬𑀁 𑀯𑀼𑀘𑁆𑀘𑀢𑀺, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀧𑀝𑀺𑀘𑁆𑀘𑀲𑀫𑀼𑀧𑁆𑀧𑀸𑀤𑁄.
4. 𑀅𑀯𑀺𑀚𑁆𑀚𑀸𑀬 𑀢𑁆𑀯𑁂𑀯 𑀅𑀲𑁂𑀲𑀯𑀺𑀭𑀸𑀕𑀦𑀺𑀭𑁄𑀥𑀸 𑀲𑀗𑁆𑀔𑀸𑀭𑀦𑀺𑀭𑁄𑀥𑁄; 𑀲𑀗𑁆𑀔𑀸𑀭𑀦𑀺𑀭𑁄𑀥𑀸 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑀦𑀺𑀭𑁄𑀥𑁄; 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑀦𑀺𑀭𑁄𑀥𑀸 𑀦𑀸𑀫𑀭𑀽𑀧𑀦𑀺𑀭𑁄𑀥𑁄; 𑀦𑀸𑀫𑀭𑀽𑀧𑀦𑀺𑀭𑁄𑀥𑀸 𑀲𑀍𑀆𑀬𑀢𑀦𑀦𑀺𑀭𑁄𑀥𑁄; 𑀲𑀍𑀆𑀬𑀢𑀦𑀦𑀺𑀭𑁄𑀥𑀸 𑀨𑀲𑁆𑀲𑀦𑀺𑀭𑁄𑀥𑁄; 𑀨𑀲𑁆𑀲𑀦𑀺𑀭𑁄𑀥𑀸 𑀯𑁂𑀤𑀦𑀸𑀦𑀺𑀭𑁄𑀥𑁄; 𑀯𑁂𑀤𑀦𑀸𑀦𑀺𑀭𑁄𑀥𑀸 𑀢𑀡𑁆𑀳𑀸𑀦𑀺𑀭𑁄𑀥𑁄; 𑀢𑀡𑁆𑀳𑀸𑀦𑀺𑀭𑁄𑀥𑀸 𑀉𑀧𑀸𑀤𑀸𑀦𑀦𑀺𑀭𑁄𑀥𑁄; 𑀉𑀧𑀸𑀤𑀸𑀦𑀦𑀺𑀭𑁄𑀥𑀸 𑀪𑀯𑀦𑀺𑀭𑁄𑀥𑁄; 𑀪𑀯𑀦𑀺𑀭𑁄𑀥𑀸 𑀚𑀸𑀢𑀺𑀦𑀺𑀭𑁄𑀥𑁄; 𑀚𑀸𑀢𑀺𑀦𑀺𑀭𑁄𑀥𑀸 𑀚𑀭𑀸𑀫𑀭𑀡𑀁 𑀲𑁄𑀓𑀧𑀭𑀺𑀤𑁂𑀯𑀤𑀼𑀓𑁆𑀔𑀤𑁄𑀫𑀦𑀲𑁆𑀲𑀼𑀧𑀸𑀬𑀸𑀲𑀸 𑀦𑀺𑀭𑀼𑀚𑁆𑀛𑀦𑁆𑀢𑀺. 𑀏𑀯𑀫𑁂𑀢𑀲𑁆𑀲 𑀓𑁂𑀯𑀮𑀲𑁆𑀲 𑀤𑀼𑀓𑁆𑀔𑀓𑁆𑀔𑀦𑁆𑀥𑀲𑁆𑀲 𑀦𑀺𑀭𑁄𑀥𑁄 𑀳𑁄𑀢𑀻”𑀢𑀺. 𑀇𑀤𑀫𑀯𑁄𑀘 𑀪𑀕𑀯𑀸. 𑀅𑀢𑁆𑀢𑀫𑀦𑀸 𑀢𑁂 𑀪𑀺𑀓𑁆𑀔𑀽 𑀪𑀕𑀯𑀢𑁄 𑀪𑀸𑀲𑀺𑀢𑀁 𑀅𑀪𑀺𑀦𑀦𑁆𑀤𑀼𑀦𑁆𑀢𑀺.
hetu(root, cause, reason, condition)nidānaṁ(cause, ground, underlying and determining factor)samudayo(rise, origin)paccayo(support, requirement, reason, cause, ground, motive, means, condition)
dvādasaṅga
Section titled “dvādasaṅga”12 link dependent origination
stateDiagram-v2
[*] --> avijjā
state fork_state <<fork>>
state join_state <<join>>
avijjā --> saṅkhārā
saṅkhārā --> viññāṇaṁ
viññāṇaṁ --> nāmarūpaṁ
nāmarūpaṁ --> viññāṇaṁ : SN 12.67
nāmarūpaṁ --> saḷāyatanaṁ
saḷāyatanaṁ --> phasso
phasso --> vedanā
vedanā --> taṇhā
taṇhā --> upādānaṁ
upādānaṁ --> bhavo
bhavo --> jāti
jāti --> fork_state
fork_state --> jarāmaraṇaṁ
fork_state --> sokaparidevadukkhadomanassupāyāsā
jarāmaraṇaṁ --> join_state
sokaparidevadukkhadomanassupāyāsā --> join_state
state jarāmaraṇaṁ {
[*] --> jarā
[*] --> maraṇaṁ
}
state sokaparidevadukkhadomanassupāyāsā {
[*] --> soko
[*] --> paridevo
[*] --> dukkho
[*] --> domanassaṃ
[*] --> upāyāso
}
join_state --> [*]
Transcendental Dependent Origination
Section titled “Transcendental Dependent Origination”flowchart TB
subgraph paṭiccasamuppādo
direction LR
avijjā --> saṅkhārā
saṅkhārā --> viññāṇaṁ
viññāṇaṁ --> nāmarūpaṁ
nāmarūpaṁ --> saḷāyatanaṁ
saḷāyatanaṁ --> phasso
phasso --> vedanā
vedanā --> taṇhā
taṇhā --> upādānaṁ
upādānaṁ --> bhavo
bhavo --> jāti
end
subgraph transcendental
direction LR
saddho --> pāmojjaṃ
pāmojjaṃ --> pīti
pīti --> passaddhi
passaddhi --> sukho
sukho --> samādhi
samādhi --> yathābhūtañāṇadassanaṃ
yathābhūtañāṇadassanaṃ --> nibbidā
nibbidā --> virāgo
virāgo --> vimutti
vimutti --> khayeñāṇaṁ
end
paṭiccasamuppādo --> transcendental
Wrong vs Right practice
Section titled “Wrong vs Right practice”sequenceDiagram
alt micchāpaṭipadā
avijjā->>saṅkhārā: paccayā
saṅkhārā ->> viññāṇaṁ: paccayā
viññāṇaṁ ->> nāmarūpaṁ: paccayā
nāmarūpaṁ ->> saḷāyatanaṁ: paccayā
saḷāyatanaṁ ->> phasso: paccayā
phasso ->> vedanā: paccayā
vedanā ->> taṇhā: paccayā
taṇhā ->> upādānaṁ: paccayā
upādānaṁ ->> bhavo: paccayā
bhavo ->> jāti: paccayā
else sammāpaṭipadā
avijjā->>saṅkhārā: asesavirāganirodhā
saṅkhārā ->> viññāṇaṁ: asesavirāganirodhā
viññāṇaṁ ->> nāmarūpaṁ: asesavirāganirodhā
nāmarūpaṁ ->> saḷāyatanaṁ: asesavirāganirodhā
saḷāyatanaṁ ->> phasso: asesavirāganirodhā
phasso ->> vedanā: asesavirāganirodhā
vedanā ->> taṇhā: asesavirāganirodhā
taṇhā ->> upādānaṁ: asesavirāganirodhā
upādānaṁ ->> bhavo: asesavirāganirodhā
bhavo ->> jāti: asesavirāganirodhā
end
Analysis
Section titled “Analysis”mindmap
paṭiccasamuppādo
avijjā
dukkhe aññāṇaṁ
dukkhasamudaye aññāṇaṁ
dukkhanirodhe aññāṇaṁ
dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ
saṅkhārā
kāyasaṅkhāro
vacīsaṅkhāro
cittasaṅkhāro
mindmap avijjā dukkhe aññāṇaṁ dukkhasamudaye aññāṇaṁ dukkhanirodhe aññāṇaṁ dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ
mindmap saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro
mindmap viññāṇaṁ cakkhuviññāṇaṁ sotaviññāṇaṁ ghānaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇaṁ
mindmap
nāmarūpaṁ
nāmaṁ
vedanā
saññā
cetanā
phasso
manasikāro
rūpaṁ
cattāro mahābhūtā
catunnañ mahābhūtānaṁ upādāyarūpaṁ
mindmap saḷāyatanaṁ cakkhāyatanaṁ sotāyatanaṁ ghānāyatanaṁ jivhāyatanaṁ kāyāyatanaṁ manāyatanaṁ
mindmap phasso cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso
mindmap vedanā cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā
mindmap taṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā
mindmap upādānaṁ kāmupādānaṁ diṭṭhupādānaṁ sīlabbatupādānaṁ attavādupādānaṁ
mindmap bhavo kāmabhavo rūpabhavo arūpabhavo
mindmap jāti jāti sañjāti okkanti abhinibbatti khandhānaṁ pātubhāvo āyatanānaṁ paṭilābho
mindmap
jarāmaraṇaṁ
jarā
jarā
jīraṇatā
khaṇḍiccaṁ
pāliccaṁ
valittacatā
āyuno saṁhāni
indriyānaṁ paripāko
maraṇaṁ
cuti
cavanatā bhedo
antaradhānaṁ
maccu
maraṇaṁ
kālakiriyā
khandhānaṁ bhedo
kaḷevarassa nikkhepo
mindmap
āhāro
kabaḷīkāro āhāro
oḷāriko
sukhumo
phasso
manosañcetanā
viññāṇaṁ
mindmap
dasabalasamannāgato
rūpaṁ
samudayo
atthaṅgamo
vedanā
samudayo
atthaṅgamo
saññā
samudayo
atthaṅgamo
saṅkhārā
samudayo
atthaṅgamo
viññāṇaṁ
samudayo
atthaṅgamo
mindmap vesārajjaṃ imasmiṁ sati idaṁ hoti imassuppādā idaṁ uppajjati imasmiṁ asati idaṁ na hoti imassa nirodhā idaṁ nirujjhati
paṭiccasamuppannā dhammā (Dependent origination characteristics)
Section titled “paṭiccasamuppannā dhammā (Dependent origination characteristics)”This sutta is written in a satirical style (similar to that in AN 3.136) where the Buddha uses the formula for dependent origination to refute core Vedic beliefs, including the Vedic creation myth. The satirical text plays on the Vedic preoccupation with dhamma as regular, invariant natural principles.
The parallels between the Dependent Origination links and core Vedic beliefs are explored by Joanna Jurewicz in Playing with Fire: The pratītyasamutpāda from the perspective of Vedic thought, Journal of the Pali Text Society 26 (2000) pp. 77 – 103.
flowchart LR paṭiccasamuppādo --> aniccaṁ paṭiccasamuppādo --> saṅkhataṁ paṭiccasamuppādo --> paṭiccasamuppannaṁ paṭiccasamuppādo --> khayadhammaṁ paṭiccasamuppādo --> vayadhammaṁ paṭiccasamuppādo --> virāgadhammaṁ paṭiccasamuppādo --> nirodhadhammaṁ
Naḷakalāpīsutta
Section titled “Naḷakalāpīsutta”flowchart LR
c1>na sayaṅkataṁ]
c2>na paraṅkataṁ]
c3>na sayaṅkatañca paraṅkatañca]
c4>nāpi asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ]
subgraph paṭiccasamuppādo
direction TB
viññāṇaṁ --> nāmarūpaṁ
nāmarūpaṁ --> saḷāyatanaṁ
saḷāyatanaṁ --> phasso
phasso --> vedanā
vedanā --> taṇhā
taṇhā --> upādānaṁ
upādānaṁ --> bhavo
bhavo --> jāti
jāti --> jarāmaraṇaṁ
end
c1 --> paṭiccasamuppādo
c2 --> paṭiccasamuppādo
c3 --> paṭiccasamuppādo
c4 --> paṭiccasamuppādo
paṭiccasamuppādo --> bhikkhu
subgraph bhikkhu
direction LR
nibbidāya --> dhammaṁ
nibbidāya --> paṭipanno
nibbidāya --> vimutto
virāgāya --> dhammaṁ
virāgāya --> paṭipanno
virāgāya --> vimutto
nirodhāya --> dhammaṁ
nirodhāya --> paṭipanno
nirodhāya --> vimutto
end
Training
Section titled “Training”mindmap
jarāmaraṇe yathābhūtaṁ ñāṇāya
sikkhā karaṇīyā
yogo karaṇīyo
chando karaṇīyo
ussoḷhī karaṇīyā
appaṭivānī karaṇīyā
ātappaṁ karaṇīyaṁ
vīriyaṁ karaṇīyaṁ
sātaccaṁ karaṇīyaṁ
sati karaṇīyā
sampajaññaṁ karaṇīyaṁ
appamādo karaṇīyo