Five Collections (`pañcupādānakkhandhā`)
The Five Collections acting as fuel (pañcupādānakkhandhā) breaks our sense of identity down into components, and show that the sum total of who we believe we are are nothing more than a impermanent and ever shifting collection of processed phenomena experienced through our senses. It is clearly a refinement of the dependent origination framework. The Buddha uses it to disprove prevailing Brahmanical and Jain ideas of an eternal self that can be “purified” in order to attain “enlightenment”.
The collections are not an “eternal self”
Section titled “The collections are not an “eternal self””298.
- “
Rūpaṃ(shape/form/matter/body), bhikkhave, is notatta(the Bramanical concept of an eternal self, not necessarily our identity as a “self”).- If form, bhikkhave, were self, it would not lead to affliction, and one could say of form: ‘Let my form be thus, let my form not be thus.’
- But because form, bhikkhave, is not self, therefore form leads to affliction, and one cannot say of form: ‘Let my form be thus, let my form not be thus.’
299. Vedanā (feelings) is not self …
300. Saññā (apperceptions) is not self …
Saṅkhārā (mental constructions) are not self …
301. Viññāṇaṃ (consciousness) is not self …
298. “Rūpaṃ, bhikkhave, anattā. Rūpañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe— ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ti. Yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati, na ca labbhati rūpe— ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ti.
299. Vedanā anattā. Vedanā ca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ vedanā ābādhāya saṃvatteyya, labbhetha ca vedanāya— ‘evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī’ti. Yasmā ca kho, bhikkhave, vedanā anattā, tasmā vedanā ābādhāya saṃvattati, na ca labbhati vedanāya— ‘evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī’ti.
300. Saññā anattā…pe… saṅkhārā anattā. Saṅkhārā ca hidaṃ, bhikkhave, attā abhavissaṃsu, nayidaṃ saṅkhārā ābādhāya saṃvatteyyuṃ, labbhetha ca saṅkhāresu— ‘evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesun’ti. Yasmā ca kho, bhikkhave, saṅkhārā anattā, tasmā saṅkhārā ābādhāya saṃvattanti, na ca labbhati saṅkhāresu— ‘evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesun’ti.
301. Viññāṇaṃ anattā. Viññāṇañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya, labbhetha ca viññāṇe— ‘evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī’ti. Yasmā ca kho, bhikkhave, viññāṇaṃ anattā, tasmā viññāṇaṃ ābādhāya saṃvattati, na ca labbhati viññāṇe— ‘evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī’ti.
298. “𑀭𑀽𑀧𑀁, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀅𑀦𑀢𑁆𑀢𑀸. 𑀭𑀽𑀧𑀜𑁆𑀘 𑀳𑀺𑀤𑀁, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀅𑀢𑁆𑀢𑀸 𑀅𑀪𑀯𑀺𑀲𑁆𑀲, 𑀦𑀬𑀺𑀤𑀁 𑀭𑀽𑀧𑀁 𑀆𑀩𑀸𑀥𑀸𑀬 𑀲𑀁𑀯𑀢𑁆𑀢𑁂𑀬𑁆𑀬, 𑀮𑀩𑁆𑀪𑁂𑀣 𑀘 𑀭𑀽𑀧𑁂— ‘𑀏𑀯𑀁 𑀫𑁂 𑀭𑀽𑀧𑀁 𑀳𑁄𑀢𑀼, 𑀏𑀯𑀁 𑀫𑁂 𑀭𑀽𑀧𑀁 𑀫𑀸 𑀅𑀳𑁄𑀲𑀻’𑀢𑀺. 𑀬𑀲𑁆𑀫𑀸 𑀘 𑀔𑁄, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀭𑀽𑀧𑀁 𑀅𑀦𑀢𑁆𑀢𑀸, 𑀢𑀲𑁆𑀫𑀸 𑀭𑀽𑀧𑀁 𑀆𑀩𑀸𑀥𑀸𑀬 𑀲𑀁𑀯𑀢𑁆𑀢𑀢𑀺, 𑀦 𑀘 𑀮𑀩𑁆𑀪𑀢𑀺 𑀭𑀽𑀧𑁂— ‘𑀏𑀯𑀁 𑀫𑁂 𑀭𑀽𑀧𑀁 𑀳𑁄𑀢𑀼, 𑀏𑀯𑀁 𑀫𑁂 𑀭𑀽𑀧𑀁 𑀫𑀸 𑀅𑀳𑁄𑀲𑀻’𑀢𑀺.
299. 𑀯𑁂𑀤𑀦𑀸 𑀅𑀦𑀢𑁆𑀢𑀸. 𑀯𑁂𑀤𑀦𑀸 𑀘 𑀳𑀺𑀤𑀁, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀅𑀢𑁆𑀢𑀸 𑀅𑀪𑀯𑀺𑀲𑁆𑀲, 𑀦𑀬𑀺𑀤𑀁 𑀯𑁂𑀤𑀦𑀸 𑀆𑀩𑀸𑀥𑀸𑀬 𑀲𑀁𑀯𑀢𑁆𑀢𑁂𑀬𑁆𑀬, 𑀮𑀩𑁆𑀪𑁂𑀣 𑀘 𑀯𑁂𑀤𑀦𑀸𑀬— ‘𑀏𑀯𑀁 𑀫𑁂 𑀯𑁂𑀤𑀦𑀸 𑀳𑁄𑀢𑀼, 𑀏𑀯𑀁 𑀫𑁂 𑀯𑁂𑀤𑀦𑀸 𑀫𑀸 𑀅𑀳𑁄𑀲𑀻’𑀢𑀺. 𑀬𑀲𑁆𑀫𑀸 𑀘 𑀔𑁄, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀯𑁂𑀤𑀦𑀸 𑀅𑀦𑀢𑁆𑀢𑀸, 𑀢𑀲𑁆𑀫𑀸 𑀯𑁂𑀤𑀦𑀸 𑀆𑀩𑀸𑀥𑀸𑀬 𑀲𑀁𑀯𑀢𑁆𑀢𑀢𑀺, 𑀦 𑀘 𑀮𑀩𑁆𑀪𑀢𑀺 𑀯𑁂𑀤𑀦𑀸𑀬— ‘𑀏𑀯𑀁 𑀫𑁂 𑀯𑁂𑀤𑀦𑀸 𑀳𑁄𑀢𑀼, 𑀏𑀯𑀁 𑀫𑁂 𑀯𑁂𑀤𑀦𑀸 𑀫𑀸 𑀅𑀳𑁄𑀲𑀻’𑀢𑀺.
300. 𑀲𑀜𑁆𑀜𑀸 𑀅𑀦𑀢𑁆𑀢𑀸…𑀧𑁂… 𑀲𑀗𑁆𑀔𑀸𑀭𑀸 𑀅𑀦𑀢𑁆𑀢𑀸. 𑀲𑀗𑁆𑀔𑀸𑀭𑀸 𑀘 𑀳𑀺𑀤𑀁, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀅𑀢𑁆𑀢𑀸 𑀅𑀪𑀯𑀺𑀲𑁆𑀲𑀁𑀲𑀼, 𑀦𑀬𑀺𑀤𑀁 𑀲𑀗𑁆𑀔𑀸𑀭𑀸 𑀆𑀩𑀸𑀥𑀸𑀬 𑀲𑀁𑀯𑀢𑁆𑀢𑁂𑀬𑁆𑀬𑀼𑀁, 𑀮𑀩𑁆𑀪𑁂𑀣 𑀘 𑀲𑀗𑁆𑀔𑀸𑀭𑁂𑀲𑀼— ‘𑀏𑀯𑀁 𑀫𑁂 𑀲𑀗𑁆𑀔𑀸𑀭𑀸 𑀳𑁄𑀦𑁆𑀢𑀼, 𑀏𑀯𑀁 𑀫𑁂 𑀲𑀗𑁆𑀔𑀸𑀭𑀸 𑀫𑀸 𑀅𑀳𑁂𑀲𑀼𑀦𑁆’𑀢𑀺. 𑀬𑀲𑁆𑀫𑀸 𑀘 𑀔𑁄, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀲𑀗𑁆𑀔𑀸𑀭𑀸 𑀅𑀦𑀢𑁆𑀢𑀸, 𑀢𑀲𑁆𑀫𑀸 𑀲𑀗𑁆𑀔𑀸𑀭𑀸 𑀆𑀩𑀸𑀥𑀸𑀬 𑀲𑀁𑀯𑀢𑁆𑀢𑀦𑁆𑀢𑀺, 𑀦 𑀘 𑀮𑀩𑁆𑀪𑀢𑀺 𑀲𑀗𑁆𑀔𑀸𑀭𑁂𑀲𑀼— ‘𑀏𑀯𑀁 𑀫𑁂 𑀲𑀗𑁆𑀔𑀸𑀭𑀸 𑀳𑁄𑀦𑁆𑀢𑀼, 𑀏𑀯𑀁 𑀫𑁂 𑀲𑀗𑁆𑀔𑀸𑀭𑀸 𑀫𑀸 𑀅𑀳𑁂𑀲𑀼𑀦𑁆’𑀢𑀺.
301. 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑀁 𑀅𑀦𑀢𑁆𑀢𑀸. 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑀜𑁆𑀘 𑀳𑀺𑀤𑀁, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀅𑀢𑁆𑀢𑀸 𑀅𑀪𑀯𑀺𑀲𑁆𑀲, 𑀦𑀬𑀺𑀤𑀁 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑀁 𑀆𑀩𑀸𑀥𑀸𑀬 𑀲𑀁𑀯𑀢𑁆𑀢𑁂𑀬𑁆𑀬, 𑀮𑀩𑁆𑀪𑁂𑀣 𑀘 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑁂— ‘𑀏𑀯𑀁 𑀫𑁂 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑀁 𑀳𑁄𑀢𑀼, 𑀏𑀯𑀁 𑀫𑁂 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑀁 𑀫𑀸 𑀅𑀳𑁄𑀲𑀻’𑀢𑀺. 𑀬𑀲𑁆𑀫𑀸 𑀘 𑀔𑁄, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑀁 𑀅𑀦𑀢𑁆𑀢𑀸, 𑀢𑀲𑁆𑀫𑀸 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑀁 𑀆𑀩𑀸𑀥𑀸𑀬 𑀲𑀁𑀯𑀢𑁆𑀢𑀢𑀺, 𑀦 𑀘 𑀮𑀩𑁆𑀪𑀢𑀺 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑁂— ‘𑀏𑀯𑀁 𑀫𑁂 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑀁 𑀳𑁄𑀢𑀼, 𑀏𑀯𑀁 𑀫𑁂 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑀁 𑀫𑀸 𑀅𑀳𑁄𑀲𑀻’𑀢𑀺.
The collections are impermanent
Section titled “The collections are impermanent”302.
“What do you think, bhikkhave, is form permanent or impermanent?”
“
Aniccaṃ(impermanent), Bhante.”“Now, what is impermanent, is it suffering or happiness?”
“Suffering, Bhante.”
“Now, what is impermanent, suffering, and subject to change, is it fit to regard as:
etaṃ mama, esohamasmi, eso me attā(This is mine, this I am, this is my self)?”“No, Bhante.”
“Feelings …
- apperceptions …
- mental constructions …
- consciousness …
303. “Therefore, bhikkhave, whatever form:
whether past, present, or future,
internal or external,
gross or subtle,
inferior or superior,
far or near
— all form should be
yathābhūtaṃ(seen as it actually is) withsammappaññā(correct understanding): ‘This is not mine, this I am not, this is not my self.’
304. Whatever feelings …
305. Whatever apperceptions …
Whatever mental constructions …
306. Whatever consciousness …
302. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ— ‘etaṃ mama, esohamasmi, eso me attā’”ti? “No hetaṃ, bhante”. “Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ— ‘etaṃ mama, esohamasmi, eso me attā’”ti? “No hetaṃ, bhante”.
303. “Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ— ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
304. Yā kāci vedanā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā…pe… yā dūre santike vā, sabbā vedanā— ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
305. Yā kāci saññā…pe… ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā…pe… ye dūre santike vā, sabbe saṅkhārā— ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
306. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ— ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
302. 𑀢𑀁 𑀓𑀺𑀁 𑀫𑀜𑁆𑀜𑀣, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀭𑀽𑀧𑀁 𑀦𑀺𑀘𑁆𑀘𑀁 𑀯𑀸 𑀅𑀦𑀺𑀘𑁆𑀘𑀁 𑀯𑀸”𑀢𑀺? “𑀅𑀦𑀺𑀘𑁆𑀘𑀁, 𑀪𑀦𑁆𑀢𑁂”. “𑀬𑀁 𑀧𑀦𑀸𑀦𑀺𑀘𑁆𑀘𑀁 𑀤𑀼𑀓𑁆𑀔𑀁 𑀯𑀸 𑀢𑀁 𑀲𑀼𑀔𑀁 𑀯𑀸”𑀢𑀺? “𑀤𑀼𑀓𑁆𑀔𑀁, 𑀪𑀦𑁆𑀢𑁂”. “𑀬𑀁 𑀧𑀦𑀸𑀦𑀺𑀘𑁆𑀘𑀁 𑀤𑀼𑀓𑁆𑀔𑀁 𑀯𑀺𑀧𑀭𑀺𑀡𑀸𑀫𑀥𑀫𑁆𑀫𑀁, 𑀓𑀮𑁆𑀮𑀁 𑀦𑀼 𑀢𑀁 𑀲𑀫𑀦𑀼𑀧𑀲𑁆𑀲𑀺𑀢𑀼𑀁— ‘𑀏𑀢𑀁 𑀫𑀫, 𑀏𑀲𑁄𑀳𑀫𑀲𑁆𑀫𑀺, 𑀏𑀲𑁄 𑀫𑁂 𑀅𑀢𑁆𑀢𑀸’”𑀢𑀺? “𑀦𑁄 𑀳𑁂𑀢𑀁, 𑀪𑀦𑁆𑀢𑁂”. “𑀯𑁂𑀤𑀦𑀸… 𑀲𑀜𑁆𑀜𑀸… 𑀲𑀗𑁆𑀔𑀸𑀭𑀸… 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑀁 𑀦𑀺𑀘𑁆𑀘𑀁 𑀯𑀸 𑀅𑀦𑀺𑀘𑁆𑀘𑀁 𑀯𑀸”𑀢𑀺? “𑀅𑀦𑀺𑀘𑁆𑀘𑀁, 𑀪𑀦𑁆𑀢𑁂”. “𑀬𑀁 𑀧𑀦𑀸𑀦𑀺𑀘𑁆𑀘𑀁 𑀤𑀼𑀓𑁆𑀔𑀁 𑀯𑀸 𑀢𑀁 𑀲𑀼𑀔𑀁 𑀯𑀸”𑀢𑀺? “𑀤𑀼𑀓𑁆𑀔𑀁, 𑀪𑀦𑁆𑀢𑁂”. “𑀬𑀁 𑀧𑀦𑀸𑀦𑀺𑀘𑁆𑀘𑀁 𑀤𑀼𑀓𑁆𑀔𑀁 𑀯𑀺𑀧𑀭𑀺𑀡𑀸𑀫𑀥𑀫𑁆𑀫𑀁, 𑀓𑀮𑁆𑀮𑀁 𑀦𑀼 𑀢𑀁 𑀲𑀫𑀦𑀼𑀧𑀲𑁆𑀲𑀺𑀢𑀼𑀁— ‘𑀏𑀢𑀁 𑀫𑀫, 𑀏𑀲𑁄𑀳𑀫𑀲𑁆𑀫𑀺, 𑀏𑀲𑁄 𑀫𑁂 𑀅𑀢𑁆𑀢𑀸’”𑀢𑀺? “𑀦𑁄 𑀳𑁂𑀢𑀁, 𑀪𑀦𑁆𑀢𑁂”.
303. “𑀢𑀲𑁆𑀫𑀸𑀢𑀺𑀳, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀬𑀁 𑀓𑀺𑀜𑁆𑀘𑀺 𑀭𑀽𑀧𑀁 𑀅𑀢𑀻𑀢𑀸𑀦𑀸𑀕𑀢𑀧𑀘𑁆𑀘𑀼𑀧𑁆𑀧𑀦𑁆𑀦𑀁 𑀅𑀚𑁆𑀛𑀢𑁆𑀢𑀁 𑀯𑀸 𑀩𑀳𑀺𑀤𑁆𑀥𑀸 𑀯𑀸 𑀑𑀍𑀆𑀭𑀺𑀓𑀁 𑀯𑀸 𑀲𑀼𑀔𑀼𑀫𑀁 𑀯𑀸 𑀳𑀻𑀦𑀁 𑀯𑀸 𑀧𑀡𑀻𑀢𑀁 𑀯𑀸 𑀬𑀁 𑀤𑀽𑀭𑁂 𑀲𑀦𑁆𑀢𑀺𑀓𑁂 𑀯𑀸, 𑀲𑀩𑁆𑀩𑀁 𑀭𑀽𑀧𑀁— ‘𑀦𑁂𑀢𑀁 𑀫𑀫, 𑀦𑁂𑀲𑁄𑀳𑀫𑀲𑁆𑀫𑀺, 𑀦 𑀫𑁂𑀲𑁄 𑀅𑀢𑁆𑀢𑀸’𑀢𑀺 𑀏𑀯𑀫𑁂𑀢𑀁 𑀬𑀣𑀸𑀪𑀽𑀢𑀁 𑀲𑀫𑁆𑀫𑀧𑁆𑀧𑀜𑁆𑀜𑀸𑀬 𑀤𑀝𑁆𑀞𑀩𑁆𑀩𑀁.
304. 𑀬𑀸 𑀓𑀸𑀘𑀺 𑀯𑁂𑀤𑀦𑀸 𑀅𑀢𑀻𑀢𑀸𑀦𑀸𑀕𑀢𑀧𑀘𑁆𑀘𑀼𑀧𑁆𑀧𑀦𑁆𑀦𑀸 𑀅𑀚𑁆𑀛𑀢𑁆𑀢𑀸 𑀯𑀸 𑀩𑀳𑀺𑀤𑁆𑀥𑀸 𑀯𑀸…𑀧𑁂… 𑀬𑀸 𑀤𑀽𑀭𑁂 𑀲𑀦𑁆𑀢𑀺𑀓𑁂 𑀯𑀸, 𑀲𑀩𑁆𑀩𑀸 𑀯𑁂𑀤𑀦𑀸— ‘𑀦𑁂𑀢𑀁 𑀫𑀫, 𑀦𑁂𑀲𑁄𑀳𑀫𑀲𑁆𑀫𑀺, 𑀦 𑀫𑁂𑀲𑁄 𑀅𑀢𑁆𑀢𑀸’𑀢𑀺 𑀏𑀯𑀫𑁂𑀢𑀁 𑀬𑀣𑀸𑀪𑀽𑀢𑀁 𑀲𑀫𑁆𑀫𑀧𑁆𑀧𑀜𑁆𑀜𑀸𑀬 𑀤𑀝𑁆𑀞𑀩𑁆𑀩𑀁.
305. 𑀬𑀸 𑀓𑀸𑀘𑀺 𑀲𑀜𑁆𑀜𑀸…𑀧𑁂… 𑀬𑁂 𑀓𑁂𑀘𑀺 𑀲𑀗𑁆𑀔𑀸𑀭𑀸 𑀅𑀢𑀻𑀢𑀸𑀦𑀸𑀕𑀢𑀧𑀘𑁆𑀘𑀼𑀧𑁆𑀧𑀦𑁆𑀦𑀸 𑀅𑀚𑁆𑀛𑀢𑁆𑀢𑀁 𑀯𑀸 𑀩𑀳𑀺𑀤𑁆𑀥𑀸 𑀯𑀸…𑀧𑁂… 𑀬𑁂 𑀤𑀽𑀭𑁂 𑀲𑀦𑁆𑀢𑀺𑀓𑁂 𑀯𑀸, 𑀲𑀩𑁆𑀩𑁂 𑀲𑀗𑁆𑀔𑀸𑀭𑀸— ‘𑀦𑁂𑀢𑀁 𑀫𑀫, 𑀦𑁂𑀲𑁄𑀳𑀫𑀲𑁆𑀫𑀺, 𑀦 𑀫𑁂𑀲𑁄 𑀅𑀢𑁆𑀢𑀸’𑀢𑀺 𑀏𑀯𑀫𑁂𑀢𑀁 𑀬𑀣𑀸𑀪𑀽𑀢𑀁 𑀲𑀫𑁆𑀫𑀧𑁆𑀧𑀜𑁆𑀜𑀸𑀬 𑀤𑀝𑁆𑀞𑀩𑁆𑀩𑀁.
306. 𑀬𑀁 𑀓𑀺𑀜𑁆𑀘𑀺 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑀁 𑀅𑀢𑀻𑀢𑀸𑀦𑀸𑀕𑀢𑀧𑀘𑁆𑀘𑀼𑀧𑁆𑀧𑀦𑁆𑀦𑀁 𑀅𑀚𑁆𑀛𑀢𑁆𑀢𑀁 𑀯𑀸 𑀩𑀳𑀺𑀤𑁆𑀥𑀸 𑀯𑀸 𑀑𑀍𑀆𑀭𑀺𑀓𑀁 𑀯𑀸 𑀲𑀼𑀔𑀼𑀫𑀁 𑀯𑀸 𑀳𑀻𑀦𑀁 𑀯𑀸 𑀧𑀡𑀻𑀢𑀁 𑀯𑀸 𑀬𑀁 𑀤𑀽𑀭𑁂 𑀲𑀦𑁆𑀢𑀺𑀓𑁂 𑀯𑀸, 𑀲𑀩𑁆𑀩𑀁 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑀁— ‘𑀦𑁂𑀢𑀁 𑀫𑀫, 𑀦𑁂𑀲𑁄𑀳𑀫𑀲𑁆𑀫𑀺, 𑀦 𑀫𑁂𑀲𑁄 𑀅𑀢𑁆𑀢𑀸’𑀢𑀺 𑀏𑀯𑀫𑁂𑀢𑀁 𑀬𑀣𑀸𑀪𑀽𑀢𑀁 𑀲𑀫𑁆𑀫𑀧𑁆𑀧𑀜𑁆𑀜𑀸𑀬 𑀤𑀝𑁆𑀞𑀩𑁆𑀩𑀁.
Letting go of the collections is the key to liberation
Section titled “Letting go of the collections is the key to liberation”307. “Seeing thus, bhikkhave, the well-instructed ariyasāvako becomes disenchanted with
- form,
- feeling,
- apperception,
- mental constructions,
- consciousness.
Being disenchanted, he becomes dispassionate.
Through dispassion, he is liberated.
When liberated, there is the knowledge: ‘Liberated!’
He understands: ‘Birth is destroyed, the optimal life has been lived, what was to be done has been done, there is no more for this state of being.’”
308. This is what the Bhagavā said. Glad at heart, the group of five bhikkhū delighted in the Bhagavā’s words. And while this explanation was being delivered, the minds of the group of five bhikkhū were liberated from the āsavā (non optimal mental flows), without clinging.
307. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti.
308. Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.
307. 𑀏𑀯𑀁 𑀧𑀲𑁆𑀲𑀁, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀲𑀼𑀢𑀯𑀸 𑀅𑀭𑀺𑀬𑀲𑀸𑀯𑀓𑁄 𑀭𑀽𑀧𑀲𑁆𑀫𑀺𑀫𑁆𑀧𑀺 𑀦𑀺𑀩𑁆𑀩𑀺𑀦𑁆𑀤𑀢𑀺, 𑀯𑁂𑀤𑀦𑀸𑀬𑀧𑀺 𑀦𑀺𑀩𑁆𑀩𑀺𑀦𑁆𑀤𑀢𑀺, 𑀲𑀜𑁆𑀜𑀸𑀬𑀧𑀺 𑀦𑀺𑀩𑁆𑀩𑀺𑀦𑁆𑀤𑀢𑀺, 𑀲𑀗𑁆𑀔𑀸𑀭𑁂𑀲𑀼𑀧𑀺 𑀦𑀺𑀩𑁆𑀩𑀺𑀦𑁆𑀤𑀢𑀺, 𑀯𑀺𑀜𑁆𑀜𑀸𑀡𑀲𑁆𑀫𑀺𑀫𑁆𑀧𑀺 𑀦𑀺𑀩𑁆𑀩𑀺𑀦𑁆𑀤𑀢𑀺. 𑀦𑀺𑀩𑁆𑀩𑀺𑀦𑁆𑀤𑀁 𑀯𑀺𑀭𑀚𑁆𑀚𑀢𑀺; 𑀯𑀺𑀭𑀸𑀕𑀸 𑀯𑀺𑀫𑀼𑀘𑁆𑀘𑀢𑀺. 𑀯𑀺𑀫𑀼𑀢𑁆𑀢𑀲𑁆𑀫𑀺𑀁 𑀯𑀺𑀫𑀼𑀢𑁆𑀢𑀫𑀺𑀢𑀺 𑀜𑀸𑀡𑀁 𑀳𑁄𑀢𑀺. ‘𑀔𑀻𑀡𑀸 𑀚𑀸𑀢𑀺, 𑀯𑀼𑀲𑀺𑀢𑀁 𑀩𑁆𑀭𑀳𑁆𑀫𑀘𑀭𑀺𑀬𑀁, 𑀓𑀢𑀁 𑀓𑀭𑀡𑀻𑀬𑀁, 𑀦𑀸𑀧𑀭𑀁 𑀇𑀢𑁆𑀣𑀢𑁆𑀢𑀸𑀬𑀸’𑀢𑀺 𑀧𑀚𑀸𑀦𑀸𑀢𑀻”𑀢𑀺.
308. 𑀇𑀤𑀫𑀯𑁄𑀘 𑀪𑀕𑀯𑀸. 𑀅𑀢𑁆𑀢𑀫𑀦𑀸 𑀧𑀜𑁆𑀘𑀯𑀕𑁆𑀕𑀺𑀬𑀸 𑀪𑀺𑀓𑁆𑀔𑀽 𑀪𑀕𑀯𑀢𑁄 𑀪𑀸𑀲𑀺𑀢𑀁 𑀅𑀪𑀺𑀦𑀦𑁆𑀤𑀼𑀁. 𑀇𑀫𑀲𑁆𑀫𑀺𑀜𑁆𑀘 𑀧𑀦 𑀯𑁂𑀬𑁆𑀬𑀸𑀓𑀭𑀡𑀲𑁆𑀫𑀺𑀁 𑀪𑀜𑁆𑀜𑀫𑀸𑀦𑁂 𑀧𑀜𑁆𑀘𑀯𑀕𑁆𑀕𑀺𑀬𑀸𑀦𑀁 𑀪𑀺𑀓𑁆𑀔𑀽𑀦𑀁 𑀅𑀦𑀼𑀧𑀸𑀤𑀸𑀬 𑀆𑀲𑀯𑁂𑀳𑀺 𑀘𑀺𑀢𑁆𑀢𑀸𑀦𑀺 𑀯𑀺𑀫𑀼𑀘𑁆𑀘𑀺𑀁𑀲𑀽𑀢𑀺.
Diagrams
Section titled “Diagrams”graph R["`*Rūpa* (shape/form/matter/body)`"] V["`*Vedanā* (feeling)`"] S["`*Saññā* (apperception)`"] S2["`*Saṅkhārā* (mental constructions)`"] V2["`*Viññāṇa* (consciousness)`"] PFP["`*atītānāgatapaccuppanna* (past, future, or present)`"] IE["`*ajjhatta* (internal) *bahiddha* (external)`"] CF["`*oḷārika* (coarse) *sukhuma* (fine)`"] FN["`dūra* (far) *santika* (near)`"] Y["`*yathābhūtaṃ* (in reality)`"] SP["`*sammappaññā* (correct understanding)`"] R & V & S & S2 & V2 --> PFP & IE & CF & FN --> Y & SP --> E1 & E2 & E3 E1["`*netaṃ mama* (This is not mine)`"] E2["`*nesohamasmi* (This I am not)`"] E3["`*na meso atta* (This is not my self)`"]
graph
A["`*ariyasāvaka*
(disciples)`"] --> P
P["`*passanta*
(understanding)`"] --> A0
A0["`*sutavant*
(having heard)`"] --> A1
subgraph A1["nibbindati (give up)"]
R["`*Rūpa*
(shape/form/matter/body)`"]
V["`*Vedanā*
(feeling)`"]
S["`*Saññā*
(apperception)`"]
S2["`*Saṅkhārā*
(mental constructions)`"]
V2["`*Viññāṇa*
(consciousness)`"]
end
A1 --> A2["`*virajjati*
(become detached)`"] -->
A3["`*vimuccati*
(become liberated)`"] -->
A4["`*ñāṇa*
(have knowledge and understanding)`"] -->
A5["`*pajānāti*
(know clearly)`"] -->
A6["`*khīṇā jāti,
vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ,
nāparaṃ itthattāya*
((Re-)Birth is finished,
the optimal life is lived,
what had to be done is done,
there is nothing further for this life.)`"]