Arriving to extinguishment (`abhisamaya`) - what remains?
These collection of similar suttas were attributed to the Buddha staying at Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s park.
They all emphasise that a great deal of suffering is eliminated when one gains the insight into the phenomenal nature of experience - what remains is a tiny fraction.
604. Thus heard by me:
On one occasion the Bhagavā was staying at Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s park. Then the Bhagavā, having picked up a little dust on the tip of his fingernail, addressed the bhikkhus thus:
“What do you think, bhikkhave? Which is greater: this little bit of dust I have picked up on the tip of my fingernail, or this great earth?”
605. “Venerable sir, this great earth is far greater. The little bit of dust the Bhagavā has picked up on the tip of his fingernail is trifling. It does not amount to a hundredth part, a thousandth part, or a hundred-thousandth part when compared to the great earth.”
“So too, bhikkhave, for a noble disciple who is accomplished in view, for one who has penetrated (the Dhamma), the suffering that has been entirely eliminated and eradicated is far greater; what remains is trifling. It does not amount to a hundredth part, a thousandth part, or a hundred-thousandth part when compared to the former mass of suffering that has been entirely eliminated and eradicated, namely, what amounts to at most seven more existences. So great, bhikkhave, is the penetration of the Dhamma (phenomenal nature of experience); so great is the attainment of the insight into the Dhamma.”
604. Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi— “taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpathavī”ti?
605. “Etadeva, bhante, bahutaraṃ, yadidaṃ mahāpathavī. Appamattako bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti mahāpathaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito”ti. “Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattakaṃ avasiṭṭhaṃ. Neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya yadidaṃ sattakkhattuṃparamatā. Evaṃ mahatthiyo kho, bhikkhave, dhammābhisamayo; evaṃ mahatthiyo dhammacakkhupaṭilābho”ti.
604. 𑀏𑀯𑀁 𑀫𑁂 𑀲𑀼𑀢𑀁— 𑀏𑀓𑀁 𑀲𑀫𑀬𑀁 𑀪𑀕𑀯𑀸 𑀲𑀸𑀯𑀢𑁆𑀣𑀺𑀬𑀁 𑀯𑀺𑀳𑀭𑀢𑀺 𑀚𑁂𑀢𑀯𑀦𑁂 𑀅𑀦𑀸𑀣𑀧𑀺𑀡𑁆𑀟𑀺𑀓𑀲𑁆𑀲 𑀆𑀭𑀸𑀫𑁂. 𑀅𑀣 𑀔𑁄 𑀪𑀕𑀯𑀸 𑀧𑀭𑀺𑀢𑁆𑀢𑀁 𑀦𑀔𑀲𑀺𑀔𑀸𑀬𑀁 𑀧𑀁𑀲𑀼𑀁 𑀆𑀭𑁄𑀧𑁂𑀢𑁆𑀯𑀸 𑀪𑀺𑀓𑁆𑀔𑀽 𑀆𑀫𑀦𑁆𑀢𑁂𑀲𑀺— “𑀢𑀁 𑀓𑀺𑀁 𑀫𑀜𑁆𑀜𑀣, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀓𑀢𑀫𑀁 𑀦𑀼 𑀔𑁄 𑀩𑀳𑀼𑀢𑀭𑀁, 𑀬𑁄 𑀯𑀸𑀬𑀁 𑀫𑀬𑀸 𑀧𑀭𑀺𑀢𑁆𑀢𑁄 𑀦𑀔𑀲𑀺𑀔𑀸𑀬𑀁 𑀧𑀁𑀲𑀼 𑀆𑀭𑁄𑀧𑀺𑀢𑁄, 𑀅𑀬𑀁 𑀯𑀸 𑀫𑀳𑀸𑀧𑀣𑀯𑀻”𑀢𑀺?
605. “𑀏𑀢𑀤𑁂𑀯, 𑀪𑀦𑁆𑀢𑁂, 𑀩𑀳𑀼𑀢𑀭𑀁, 𑀬𑀤𑀺𑀤𑀁 𑀫𑀳𑀸𑀧𑀣𑀯𑀻. 𑀅𑀧𑁆𑀧𑀫𑀢𑁆𑀢𑀓𑁄 𑀪𑀕𑀯𑀢𑀸 𑀧𑀭𑀺𑀢𑁆𑀢𑁄 𑀦𑀔𑀲𑀺𑀔𑀸𑀬𑀁 𑀧𑀁𑀲𑀼 𑀆𑀭𑁄𑀧𑀺𑀢𑁄. 𑀦𑁂𑀯 𑀲𑀢𑀺𑀫𑀁 𑀓𑀮𑀁 𑀉𑀧𑁂𑀢𑀺 𑀦 𑀲𑀳𑀲𑁆𑀲𑀺𑀫𑀁 𑀓𑀮𑀁 𑀉𑀧𑁂𑀢𑀺 𑀦 𑀲𑀢𑀲𑀳𑀲𑁆𑀲𑀺𑀫𑀁 𑀓𑀮𑀁 𑀉𑀧𑁂𑀢𑀺 𑀫𑀳𑀸𑀧𑀣𑀯𑀺𑀁 𑀉𑀧𑀦𑀺𑀥𑀸𑀬 𑀪𑀕𑀯𑀢𑀸 𑀧𑀭𑀺𑀢𑁆𑀢𑁄 𑀦𑀔𑀲𑀺𑀔𑀸𑀬𑀁 𑀧𑀁𑀲𑀼 𑀆𑀭𑁄𑀧𑀺𑀢𑁄”𑀢𑀺. “𑀏𑀯𑀫𑁂𑀯 𑀔𑁄, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀅𑀭𑀺𑀬𑀲𑀸𑀯𑀓𑀲𑁆𑀲 𑀤𑀺𑀝𑁆𑀞𑀺𑀲𑀫𑁆𑀧𑀦𑁆𑀦𑀲𑁆𑀲 𑀧𑀼𑀕𑁆𑀕𑀮𑀲𑁆𑀲 𑀅𑀪𑀺𑀲𑀫𑁂𑀢𑀸𑀯𑀺𑀦𑁄 𑀏𑀢𑀤𑁂𑀯 𑀩𑀳𑀼𑀢𑀭𑀁 𑀤𑀼𑀓𑁆𑀔𑀁 𑀬𑀤𑀺𑀤𑀁 𑀧𑀭𑀺𑀓𑁆𑀔𑀻𑀡𑀁 𑀧𑀭𑀺𑀬𑀸𑀤𑀺𑀡𑁆𑀡𑀁; 𑀅𑀧𑁆𑀧𑀫𑀢𑁆𑀢𑀓𑀁 𑀅𑀯𑀲𑀺𑀝𑁆𑀞𑀁. 𑀦𑁂𑀯 𑀲𑀢𑀺𑀫𑀁 𑀓𑀮𑀁 𑀉𑀧𑁂𑀢𑀺 𑀦 𑀲𑀳𑀲𑁆𑀲𑀺𑀫𑀁 𑀓𑀮𑀁 𑀉𑀧𑁂𑀢𑀺 𑀦 𑀲𑀢𑀲𑀳𑀲𑁆𑀲𑀺𑀫𑀁 𑀓𑀮𑀁 𑀉𑀧𑁂𑀢𑀺 𑀧𑀼𑀭𑀺𑀫𑀁 𑀤𑀼𑀓𑁆𑀔𑀓𑁆𑀔𑀦𑁆𑀥𑀁 𑀧𑀭𑀺𑀓𑁆𑀔𑀻𑀡𑀁 𑀧𑀭𑀺𑀬𑀸𑀤𑀺𑀡𑁆𑀡𑀁 𑀉𑀧𑀦𑀺𑀥𑀸𑀬 𑀬𑀤𑀺𑀤𑀁 𑀲𑀢𑁆𑀢𑀓𑁆𑀔𑀢𑁆𑀢𑀼𑀁𑀧𑀭𑀫𑀢𑀸. 𑀏𑀯𑀁 𑀫𑀳𑀢𑁆𑀣𑀺𑀬𑁄 𑀔𑁄, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀥𑀫𑁆𑀫𑀸𑀪𑀺𑀲𑀫𑀬𑁄; 𑀏𑀯𑀁 𑀫𑀳𑀢𑁆𑀣𑀺𑀬𑁄 𑀥𑀫𑁆𑀫𑀘𑀓𑁆𑀔𑀼𑀧𑀝𑀺𑀮𑀸𑀪𑁄”𑀢𑀺.
607. [The Bhagavā] was staying at Sāvatthī.
“Suppose, bhikkhave, a pond fifty yojanas in length, fifty yojanas in width, and fifty yojanas in depth, full of water, brimful, so that a crow could drink from it. Then a man would draw out water with the tip of a blade of kusa grass. What do you think, bhikkhave? Which is greater: the water drawn out with the tip of the kusa grass, or the water in the pond?”
607. Sāvatthiyaṃ viharati. “Seyyathāpi, bhikkhave, pokkharaṇī paññāsayojanāni āyāmena paññāsayojanāni vitthārena paññāsayojanāni ubbedhena, puṇṇā udakassa samatittikā kākapeyyā. Tato puriso kusaggena udakaṃ uddhareyya. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā kusaggena udakaṃ ubbhataṃ yaṃ vā pokkharaṇiyā udakan”ti?
607. 𑀲𑀸𑀯𑀢𑁆𑀣𑀺𑀬𑀁 𑀯𑀺𑀳𑀭𑀢𑀺. “𑀲𑁂𑀬𑁆𑀬𑀣𑀸𑀧𑀺, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀧𑁄𑀓𑁆𑀔𑀭𑀡𑀻 𑀧𑀜𑁆𑀜𑀸𑀲𑀬𑁄𑀚𑀦𑀸𑀦𑀺 𑀆𑀬𑀸𑀫𑁂𑀦 𑀧𑀜𑁆𑀜𑀸𑀲𑀬𑁄𑀚𑀦𑀸𑀦𑀺 𑀯𑀺𑀢𑁆𑀣𑀸𑀭𑁂𑀦 𑀧𑀜𑁆𑀜𑀸𑀲𑀬𑁄𑀚𑀦𑀸𑀦𑀺 𑀉𑀩𑁆𑀩𑁂𑀥𑁂𑀦, 𑀧𑀼𑀡𑁆𑀡𑀸 𑀉𑀤𑀓𑀲𑁆𑀲 𑀲𑀫𑀢𑀺𑀢𑁆𑀢𑀺𑀓𑀸 𑀓𑀸𑀓𑀧𑁂𑀬𑁆𑀬𑀸. 𑀢𑀢𑁄 𑀧𑀼𑀭𑀺𑀲𑁄 𑀓𑀼𑀲𑀕𑁆𑀕𑁂𑀦 𑀉𑀤𑀓𑀁 𑀉𑀤𑁆𑀥𑀭𑁂𑀬𑁆𑀬. 𑀢𑀁 𑀓𑀺𑀁 𑀫𑀜𑁆𑀜𑀣, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀓𑀢𑀫𑀁 𑀦𑀼 𑀔𑁄 𑀩𑀳𑀼𑀢𑀭𑀁, 𑀬𑀁 𑀯𑀸 𑀓𑀼𑀲𑀕𑁆𑀕𑁂𑀦 𑀉𑀤𑀓𑀁 𑀉𑀩𑁆𑀪𑀢𑀁 𑀬𑀁 𑀯𑀸 𑀧𑁄𑀓𑁆𑀔𑀭𑀡𑀺𑀬𑀸 𑀉𑀤𑀓𑀦𑁆”𑀢𑀺?
607. [The Bhagavā] was staying at Sāvatthī.
“Suppose, bhikkhave, where these great rivers meet and converge — namely, the Ganges, Yamuna, Aciravati, Sarabhu, and Mahi — then a man would draw out two or three drops of water. What do you think, bhikkhave? Which is greater: the two or three drops of water drawn out, or the water where they converge?”
611. Sāvatthiyaṃ viharati. “Seyyathāpi, bhikkhave, yatthimā mahānadiyo saṃsandanti samenti, seyyathidaṃ— gaṅgā yamunā aciravatī sarabhū mahī, tato puriso dve vā tīṇi vā udakaphusitāni uddhareyya. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni yaṃ vā sambhejjaudakan”ti?
611. 𑀲𑀸𑀯𑀢𑁆𑀣𑀺𑀬𑀁 𑀯𑀺𑀳𑀭𑀢𑀺. “𑀲𑁂𑀬𑁆𑀬𑀣𑀸𑀧𑀺, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀬𑀢𑁆𑀣𑀺𑀫𑀸 𑀫𑀳𑀸𑀦𑀤𑀺𑀬𑁄 𑀲𑀁𑀲𑀦𑁆𑀤𑀦𑁆𑀢𑀺 𑀲𑀫𑁂𑀦𑁆𑀢𑀺, 𑀲𑁂𑀬𑁆𑀬𑀣𑀺𑀤𑀁— 𑀕𑀗𑁆𑀕𑀸 𑀬𑀫𑀼𑀦𑀸 𑀅𑀘𑀺𑀭𑀯𑀢𑀻 𑀲𑀭𑀪𑀽 𑀫𑀳𑀻, 𑀢𑀢𑁄 𑀧𑀼𑀭𑀺𑀲𑁄 𑀤𑁆𑀯𑁂 𑀯𑀸 𑀢𑀻𑀡𑀺 𑀯𑀸 𑀉𑀤𑀓𑀨𑀼𑀲𑀺𑀢𑀸𑀦𑀺 𑀉𑀤𑁆𑀥𑀭𑁂𑀬𑁆𑀬. 𑀢𑀁 𑀓𑀺𑀁 𑀫𑀜𑁆𑀜𑀣, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀓𑀢𑀫𑀁 𑀦𑀼 𑀔𑁄 𑀩𑀳𑀼𑀢𑀭𑀁, 𑀬𑀸𑀦𑀺 𑀯𑀸 𑀤𑁆𑀯𑁂 𑀯𑀸 𑀢𑀻𑀡𑀺 𑀯𑀸 𑀉𑀤𑀓𑀨𑀼𑀲𑀺𑀢𑀸𑀦𑀺 𑀉𑀩𑁆𑀪𑀢𑀸𑀦𑀺 𑀬𑀁 𑀯𑀸 𑀲𑀫𑁆𑀪𑁂𑀚𑁆𑀚𑁅𑀤𑀓𑀦𑁆”𑀢𑀺?
607. [The Bhagavā] was staying at Sāvatthī.
“Suppose, bhikkhave, where these great rivers meet and converge — namely, the Ganges, Yamuna, Aciravati, Sarabhu, and Mahi — that water would dry up and be exhausted, except for two or three drops of water. What do you think, bhikkhave? Which is greater: the water from the convergence that has dried up and been exhausted, or the two or three drops of water that remain?”
614. Sāvatthiyaṃ viharati. “Seyyathāpi, bhikkhave, yatthimā mahānadiyo saṃsandanti samenti, seyyathidaṃ— gaṅgā yamunā aciravatī sarabhū mahī, taṃ udakaṃ parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā dve vā tīṇi vā udakaphusitāni. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā sambhejjaudakaṃ parikkhīṇaṃ pariyādiṇṇaṃ yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānī”ti?
614. 𑀲𑀸𑀯𑀢𑁆𑀣𑀺𑀬𑀁 𑀯𑀺𑀳𑀭𑀢𑀺. “𑀲𑁂𑀬𑁆𑀬𑀣𑀸𑀧𑀺, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀬𑀢𑁆𑀣𑀺𑀫𑀸 𑀫𑀳𑀸𑀦𑀤𑀺𑀬𑁄 𑀲𑀁𑀲𑀦𑁆𑀤𑀦𑁆𑀢𑀺 𑀲𑀫𑁂𑀦𑁆𑀢𑀺, 𑀲𑁂𑀬𑁆𑀬𑀣𑀺𑀤𑀁— 𑀕𑀗𑁆𑀕𑀸 𑀬𑀫𑀼𑀦𑀸 𑀅𑀘𑀺𑀭𑀯𑀢𑀻 𑀲𑀭𑀪𑀽 𑀫𑀳𑀻, 𑀢𑀁 𑀉𑀤𑀓𑀁 𑀧𑀭𑀺𑀓𑁆𑀔𑀬𑀁 𑀧𑀭𑀺𑀬𑀸𑀤𑀸𑀦𑀁 𑀕𑀘𑁆𑀙𑁂𑀬𑁆𑀬 𑀞𑀧𑁂𑀢𑁆𑀯𑀸 𑀤𑁆𑀯𑁂 𑀯𑀸 𑀢𑀻𑀡𑀺 𑀯𑀸 𑀉𑀤𑀓𑀨𑀼𑀲𑀺𑀢𑀸𑀦𑀺. 𑀢𑀁 𑀓𑀺𑀁 𑀫𑀜𑁆𑀜𑀣, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀓𑀢𑀫𑀁 𑀦𑀼 𑀔𑁄 𑀩𑀳𑀼𑀢𑀭𑀁, 𑀬𑀁 𑀯𑀸 𑀲𑀫𑁆𑀪𑁂𑀚𑁆𑀚𑁅𑀤𑀓𑀁 𑀧𑀭𑀺𑀓𑁆𑀔𑀻𑀡𑀁 𑀧𑀭𑀺𑀬𑀸𑀤𑀺𑀡𑁆𑀡𑀁 𑀬𑀸𑀦𑀺 𑀯𑀸 𑀤𑁆𑀯𑁂 𑀯𑀸 𑀢𑀻𑀡𑀺 𑀯𑀸 𑀉𑀤𑀓𑀨𑀼𑀲𑀺𑀢𑀸𑀦𑀺 𑀅𑀯𑀲𑀺𑀝𑁆𑀞𑀸𑀦𑀻”𑀢𑀺?
607. [The Bhagavā] was staying at Sāvatthī.
“Suppose, bhikkhave, a man would lay down seven jujube-seed-sized pellets on this great earth. What do you think, bhikkhave? Which is greater: those seven jujube-seed-sized pellets that have been laid down, or this great earth?”
617. Sāvatthiyaṃ viharati. “Seyyathāpi, bhikkhave, puriso mahāpathaviyā satta kolaṭṭhimattiyo guḷikā upanikkhipeyya. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yā vā satta kolaṭṭhimattiyo guḷikā upanikkhittā yā vā mahāpathavī”ti?
617. 𑀲𑀸𑀯𑀢𑁆𑀣𑀺𑀬𑀁 𑀯𑀺𑀳𑀭𑀢𑀺. “𑀲𑁂𑀬𑁆𑀬𑀣𑀸𑀧𑀺, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀧𑀼𑀭𑀺𑀲𑁄 𑀫𑀳𑀸𑀧𑀣𑀯𑀺𑀬𑀸 𑀲𑀢𑁆𑀢 𑀓𑁄𑀮𑀝𑁆𑀞𑀺𑀫𑀢𑁆𑀢𑀺𑀬𑁄 𑀕𑀼𑀍𑀇𑀓𑀸 𑀉𑀧𑀦𑀺𑀓𑁆𑀔𑀺𑀧𑁂𑀬𑁆𑀬. 𑀢𑀁 𑀓𑀺𑀁 𑀫𑀜𑁆𑀜𑀣, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀓𑀢𑀫𑀁 𑀦𑀼 𑀔𑁄 𑀩𑀳𑀼𑀢𑀭𑀁, 𑀬𑀸 𑀯𑀸 𑀲𑀢𑁆𑀢 𑀓𑁄𑀮𑀝𑁆𑀞𑀺𑀫𑀢𑁆𑀢𑀺𑀬𑁄 𑀕𑀼𑀍𑀇𑀓𑀸 𑀉𑀧𑀦𑀺𑀓𑁆𑀔𑀺𑀢𑁆𑀢𑀸 𑀬𑀸 𑀯𑀸 𑀫𑀳𑀸𑀧𑀣𑀯𑀻”𑀢𑀺?
607. [The Bhagavā] was staying at Sāvatthī.
“Suppose, bhikkhave, this great earth would dry up and be exhausted, except for seven jujube-seed-sized pellets. What do you think, bhikkhus? Which is greater: that from the great earth which has dried up and been exhausted, or those seven jujube-seed-sized pellets that remain?”
620. Sāvatthiyaṃ viharati. “Seyyathāpi, bhikkhave, mahāpathavī parikkhayaṃ pariyādānaṃ gaccheyya, ṭhapetvā satta kolaṭṭhimattiyo guḷikā. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā mahāpathaviyā parikkhīṇaṃ pariyādiṇṇaṃ yā vā satta kolaṭṭhimattiyo guḷikā avasiṭṭhā”ti?
620. 𑀲𑀸𑀯𑀢𑁆𑀣𑀺𑀬𑀁 𑀯𑀺𑀳𑀭𑀢𑀺. “𑀲𑁂𑀬𑁆𑀬𑀣𑀸𑀧𑀺, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀫𑀳𑀸𑀧𑀣𑀯𑀻 𑀧𑀭𑀺𑀓𑁆𑀔𑀬𑀁 𑀧𑀭𑀺𑀬𑀸𑀤𑀸𑀦𑀁 𑀕𑀘𑁆𑀙𑁂𑀬𑁆𑀬, 𑀞𑀧𑁂𑀢𑁆𑀯𑀸 𑀲𑀢𑁆𑀢 𑀓𑁄𑀮𑀝𑁆𑀞𑀺𑀫𑀢𑁆𑀢𑀺𑀬𑁄 𑀕𑀼𑀍𑀇𑀓𑀸. 𑀢𑀁 𑀓𑀺𑀁 𑀫𑀜𑁆𑀜𑀣, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀓𑀢𑀫𑀁 𑀦𑀼 𑀔𑁄 𑀩𑀳𑀼𑀢𑀭𑀁, 𑀬𑀁 𑀯𑀸 𑀫𑀳𑀸𑀧𑀣𑀯𑀺𑀬𑀸 𑀧𑀭𑀺𑀓𑁆𑀔𑀻𑀡𑀁 𑀧𑀭𑀺𑀬𑀸𑀤𑀺𑀡𑁆𑀡𑀁 𑀬𑀸 𑀯𑀸 𑀲𑀢𑁆𑀢 𑀓𑁄𑀮𑀝𑁆𑀞𑀺𑀫𑀢𑁆𑀢𑀺𑀬𑁄 𑀕𑀼𑀍𑀇𑀓𑀸 𑀅𑀯𑀲𑀺𑀝𑁆𑀞𑀸”𑀢𑀺?
607. [The Bhagavā] was staying at Sāvatthī.
“Suppose, bhikkhave, a man would draw out two or three drops of water from the great ocean. What do you think, bhikkhave? Which is greater: the two or three drops of water that have been drawn out, or the water in the great ocean?”
623. Sāvatthiyaṃ viharati. “Seyyathāpi, bhikkhave, puriso mahāsamuddato dve vā tīṇi vā udakaphusitāni uddhareyya. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni yaṃ vā mahāsamudde udakan”ti?
623. 𑀲𑀸𑀯𑀢𑁆𑀣𑀺𑀬𑀁 𑀯𑀺𑀳𑀭𑀢𑀺. “𑀲𑁂𑀬𑁆𑀬𑀣𑀸𑀧𑀺, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀧𑀼𑀭𑀺𑀲𑁄 𑀫𑀳𑀸𑀲𑀫𑀼𑀤𑁆𑀤𑀢𑁄 𑀤𑁆𑀯𑁂 𑀯𑀸 𑀢𑀻𑀡𑀺 𑀯𑀸 𑀉𑀤𑀓𑀨𑀼𑀲𑀺𑀢𑀸𑀦𑀺 𑀉𑀤𑁆𑀥𑀭𑁂𑀬𑁆𑀬. 𑀢𑀁 𑀓𑀺𑀁 𑀫𑀜𑁆𑀜𑀣, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀓𑀢𑀫𑀁 𑀦𑀼 𑀔𑁄 𑀩𑀳𑀼𑀢𑀭𑀁, 𑀬𑀸𑀦𑀺 𑀯𑀸 𑀤𑁆𑀯𑁂 𑀯𑀸 𑀢𑀻𑀡𑀺 𑀯𑀸 𑀉𑀤𑀓𑀨𑀼𑀲𑀺𑀢𑀸𑀦𑀺 𑀉𑀩𑁆𑀪𑀢𑀸𑀦𑀺 𑀬𑀁 𑀯𑀸 𑀫𑀳𑀸𑀲𑀫𑀼𑀤𑁆𑀤𑁂 𑀉𑀤𑀓𑀦𑁆”𑀢𑀺?
607. [The Bhagavā] was staying at Sāvatthī.
“Suppose, bhikkhave, the great ocean would dry up and be exhausted, except for two or three drops of water. What do you think, bhikkhave? Which is greater: that water from the great ocean which has dried up and been exhausted, or those two or three drops of water that remain?”
626. Sāvatthiyaṃ viharati. “Seyyathāpi, bhikkhave, mahāsamuddo parikkhayaṃ pariyādānaṃ gaccheyya, ṭhapetvā dve vā tīṇi vā udakaphusitāni. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā mahāsamudde udakaṃ parikkhīṇaṃ pariyādiṇṇaṃ yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānī”ti?
626. 𑀲𑀸𑀯𑀢𑁆𑀣𑀺𑀬𑀁 𑀯𑀺𑀳𑀭𑀢𑀺. “𑀲𑁂𑀬𑁆𑀬𑀣𑀸𑀧𑀺, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀫𑀳𑀸𑀲𑀫𑀼𑀤𑁆𑀤𑁄 𑀧𑀭𑀺𑀓𑁆𑀔𑀬𑀁 𑀧𑀭𑀺𑀬𑀸𑀤𑀸𑀦𑀁 𑀕𑀘𑁆𑀙𑁂𑀬𑁆𑀬, 𑀞𑀧𑁂𑀢𑁆𑀯𑀸 𑀤𑁆𑀯𑁂 𑀯𑀸 𑀢𑀻𑀡𑀺 𑀯𑀸 𑀉𑀤𑀓𑀨𑀼𑀲𑀺𑀢𑀸𑀦𑀺. 𑀢𑀁 𑀓𑀺𑀁 𑀫𑀜𑁆𑀜𑀣, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀓𑀢𑀫𑀁 𑀦𑀼 𑀔𑁄 𑀩𑀳𑀼𑀢𑀭𑀁, 𑀬𑀁 𑀯𑀸 𑀫𑀳𑀸𑀲𑀫𑀼𑀤𑁆𑀤𑁂 𑀉𑀤𑀓𑀁 𑀧𑀭𑀺𑀓𑁆𑀔𑀻𑀡𑀁 𑀧𑀭𑀺𑀬𑀸𑀤𑀺𑀡𑁆𑀡𑀁 𑀬𑀸𑀦𑀺 𑀯𑀸 𑀤𑁆𑀯𑁂 𑀯𑀸 𑀢𑀻𑀡𑀺 𑀯𑀸 𑀉𑀤𑀓𑀨𑀼𑀲𑀺𑀢𑀸𑀦𑀺 𑀅𑀯𑀲𑀺𑀝𑁆𑀞𑀸𑀦𑀻”𑀢𑀺?
607. [The Bhagavā] was staying at Sāvatthī.
“Suppose, bhikkhave, a man would lay down seven mustard-seed-sized pebbles on the Himalayas. What do you think, bhikkhave? Which is greater: those seven mustard-seed-sized pebbles that have been laid down, or the Himalayas?”
629. Sāvatthiyaṃ viharati. “Seyyathāpi, bhikkhave, puriso himavato pabbatarājassa satta sāsapamattiyo pāsāṇasakkharā upanikkhipeyya. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yā vā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā yo vā himavā pabbatarājā”ti?
629. 𑀲𑀸𑀯𑀢𑁆𑀣𑀺𑀬𑀁 𑀯𑀺𑀳𑀭𑀢𑀺. “𑀲𑁂𑀬𑁆𑀬𑀣𑀸𑀧𑀺, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀧𑀼𑀭𑀺𑀲𑁄 𑀳𑀺𑀫𑀯𑀢𑁄 𑀧𑀩𑁆𑀩𑀢𑀭𑀸𑀚𑀲𑁆𑀲 𑀲𑀢𑁆𑀢 𑀲𑀸𑀲𑀧𑀫𑀢𑁆𑀢𑀺𑀬𑁄 𑀧𑀸𑀲𑀸𑀡𑀲𑀓𑁆𑀔𑀭𑀸 𑀉𑀧𑀦𑀺𑀓𑁆𑀔𑀺𑀧𑁂𑀬𑁆𑀬. 𑀢𑀁 𑀓𑀺𑀁 𑀫𑀜𑁆𑀜𑀣, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀓𑀢𑀫𑀁 𑀦𑀼 𑀔𑁄 𑀩𑀳𑀼𑀢𑀭𑀁, 𑀬𑀸 𑀯𑀸 𑀲𑀢𑁆𑀢 𑀲𑀸𑀲𑀧𑀫𑀢𑁆𑀢𑀺𑀬𑁄 𑀧𑀸𑀲𑀸𑀡𑀲𑀓𑁆𑀔𑀭𑀸 𑀉𑀧𑀦𑀺𑀓𑁆𑀔𑀺𑀢𑁆𑀢𑀸 𑀬𑁄 𑀯𑀸 𑀳𑀺𑀫𑀯𑀸 𑀧𑀩𑁆𑀩𑀢𑀭𑀸𑀚𑀸”𑀢𑀺?
607. [The Bhagavā] was staying at Sāvatthī.
“Suppose, bhikkhave, the Himalayas would dry up and be exhausted, except for seven mustard-seed-sized pebbles. What do you think, bhikkhave? Which is greater: that from the Himalayas which has dried up and been exhausted, or those seven mustard-seed-sized pebbles that remain?”
632. Sāvatthiyaṃ viharati. “Seyyathāpi, bhikkhave, himavā pabbatarājā parikkhayaṃ pariyādānaṃ gaccheyya, ṭhapetvā satta sāsapamattiyo pāsāṇasakkharā. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā himavato pabbatarājassa parikkhīṇaṃ pariyādiṇṇaṃ yā vā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā”ti?
632. 𑀲𑀸𑀯𑀢𑁆𑀣𑀺𑀬𑀁 𑀯𑀺𑀳𑀭𑀢𑀺. “𑀲𑁂𑀬𑁆𑀬𑀣𑀸𑀧𑀺, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀳𑀺𑀫𑀯𑀸 𑀧𑀩𑁆𑀩𑀢𑀭𑀸𑀚𑀸 𑀧𑀭𑀺𑀓𑁆𑀔𑀬𑀁 𑀧𑀭𑀺𑀬𑀸𑀤𑀸𑀦𑀁 𑀕𑀘𑁆𑀙𑁂𑀬𑁆𑀬, 𑀞𑀧𑁂𑀢𑁆𑀯𑀸 𑀲𑀢𑁆𑀢 𑀲𑀸𑀲𑀧𑀫𑀢𑁆𑀢𑀺𑀬𑁄 𑀧𑀸𑀲𑀸𑀡𑀲𑀓𑁆𑀔𑀭𑀸. 𑀢𑀁 𑀓𑀺𑀁 𑀫𑀜𑁆𑀜𑀣, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀓𑀢𑀫𑀁 𑀦𑀼 𑀔𑁄 𑀩𑀳𑀼𑀢𑀭𑀁, 𑀬𑀁 𑀯𑀸 𑀳𑀺𑀫𑀯𑀢𑁄 𑀧𑀩𑁆𑀩𑀢𑀭𑀸𑀚𑀲𑁆𑀲 𑀧𑀭𑀺𑀓𑁆𑀔𑀻𑀡𑀁 𑀧𑀭𑀺𑀬𑀸𑀤𑀺𑀡𑁆𑀡𑀁 𑀬𑀸 𑀯𑀸 𑀲𑀢𑁆𑀢 𑀲𑀸𑀲𑀧𑀫𑀢𑁆𑀢𑀺𑀬𑁄 𑀧𑀸𑀲𑀸𑀡𑀲𑀓𑁆𑀔𑀭𑀸 𑀅𑀯𑀲𑀺𑀝𑁆𑀞𑀸”𑀢𑀺?
607. [The Bhagavā] was staying at Sāvatthī.
“Suppose, bhikkhave, a man would lay down seven mung-bean-sized pebbles on the Sineru, King of Mountains. What do you think, bhikkhave? Which is greater: those seven mung-bean-sized pebbles that have been laid down, or the Sineru, King of Mountains?”
636. Sāvatthiyaṃ viharati. “Seyyathāpi, bhikkhave, puriso sinerussa pabbatarājassa satta muggamattiyo pāsāṇasakkharā upanikkhipeyya. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yā vā satta muggamattiyo pāsāṇasakkharā upanikkhittā yo vā sineru pabbatarājā”ti?
636. 𑀲𑀸𑀯𑀢𑁆𑀣𑀺𑀬𑀁 𑀯𑀺𑀳𑀭𑀢𑀺. “𑀲𑁂𑀬𑁆𑀬𑀣𑀸𑀧𑀺, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀧𑀼𑀭𑀺𑀲𑁄 𑀲𑀺𑀦𑁂𑀭𑀼𑀲𑁆𑀲 𑀧𑀩𑁆𑀩𑀢𑀭𑀸𑀚𑀲𑁆𑀲 𑀲𑀢𑁆𑀢 𑀫𑀼𑀕𑁆𑀕𑀫𑀢𑁆𑀢𑀺𑀬𑁄 𑀧𑀸𑀲𑀸𑀡𑀲𑀓𑁆𑀔𑀭𑀸 𑀉𑀧𑀦𑀺𑀓𑁆𑀔𑀺𑀧𑁂𑀬𑁆𑀬. 𑀢𑀁 𑀓𑀺𑀁 𑀫𑀜𑁆𑀜𑀣, 𑀪𑀺𑀓𑁆𑀔𑀯𑁂, 𑀓𑀢𑀫𑀁 𑀦𑀼 𑀔𑁄 𑀩𑀳𑀼𑀢𑀭𑀁, 𑀬𑀸 𑀯𑀸 𑀲𑀢𑁆𑀢 𑀫𑀼𑀕𑁆𑀕𑀫𑀢𑁆𑀢𑀺𑀬𑁄 𑀧𑀸𑀲𑀸𑀡𑀲𑀓𑁆𑀔𑀭𑀸 𑀉𑀧𑀦𑀺𑀓𑁆𑀔𑀺𑀢𑁆𑀢𑀸 𑀬𑁄 𑀯𑀸 𑀲𑀺𑀦𑁂𑀭𑀼 𑀧𑀩𑁆𑀩𑀢𑀭𑀸𑀚𑀸”𑀢𑀺?