Skip to content

Restraining, Guarding and Protecting the Mind (`adantavaggo`)

Restraining, Guarding and Protecting the Mind

  1. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ adantaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, adantaṃ mahato anatthāya saṃvattatī”ti.
  2. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ dantaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, dantaṃ mahato atthāya saṃvattatī”ti.
  3. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ aguttaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, aguttaṃ mahato anatthāya saṃvattatī”ti.
  4. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ guttaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, guttaṃ mahato atthāya saṃvattatī”ti.
  5. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ arakkhitaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, arakkhitaṃ mahato anatthāya saṃvattatī”ti.
  6. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ rakkhitaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, rakkhitaṃ mahato atthāya saṃvattatī”ti.
  7. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ asaṃvutaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, asaṃvutaṃ mahato anatthāya saṃvattatī”ti.
  8. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ saṃvutaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, saṃvutaṃ mahato atthāya saṃvattatī”ti.
  9. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ mahato anatthāya saṃvattatī”ti.
  10. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ mahato atthāya saṃvattatī”ti.
classDiagram
  class sentence["nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ adantaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ"] {
    <>
    english(I don't perceive, bhikkhus, yet another thing which untrained leads to great harm as this, bhikkhus, the mind.)
  }
  class na {
    <>
    english(not)
  }
  class ahaṃ {
    <>
    english(I)
  }
  class bhikkhave {
    <>
    🚹⨂⓪
  }
  class aññaṃ {
    <>
    🚹⨀②
    english(other)
  }
  class ekadhammaṃ {
    <>
    🚹⨀②
    english(one thing)
  }
  class pi {
    <>
    english(too)
  }
  class samanupassāmi {
    <<ākhyāta>>
    ⨀👆vattamāna
    english(I perceive)
  }
  class yaṃ {
    <>
    🚻⨀②
    english(which)
  }
  class evaṃ {
    <>
    english(thus)
  }
  namespace adjective {
    class adantaṃ {
      <>
      ⨀②
      english(unrestrained)
    }
  }
  class mahato {
    <>
     ⨀⑥
    english(of great)
  }
  namespace result {
    class anatthāya {
      <>
      🚹⨀⑥
      english(of harm)
    }
  }
  class saṃvattati {
    <<ākhyāta>>
    ⨀🤟vattamāna
    english(leads to)
  }
  class yatha {
    <>
    english(as)
  }
  class idaṃ {
    <>
    🚻⨀②
    english(this)
  }
  class cittaṃ {
    <>
    🚻⨀①
    english(mind)
  }
  sentence *-- na
  sentence *-- ahaṃ : kattar
  sentence *-- bhikkhave
  sentence *-- aññaṃ
  sentence *-- ekadhammaṃ
  sentence *-- pi
  sentence *-- samanupassāmi : kiriyā
  sentence *-- yaṃ
  sentence *-- evaṃ
  sentence *-- adantaṃ
  sentence *-- mahato
  sentence *-- anatthāya
  sentence *-- saṃvattati
  sentence *-- yatha
  sentence *-- idaṃ
  sentence *-- cittaṃ
  na -- samanupassāmi
  anatthāya <-- mahato
  anatthāya <-- saṃvattati
  aññaṃ .. ekadhammaṃ
  ahaṃ --> samanupassāmi : kattar
  ekadhammaṃ --> samanupassāmi : kamma
  ekadhammaṃ .. idaṃ
  evaṃ .. yaṃ
  yaṃ ..> adantaṃ
  pi .. ekadhammaṃ
  yaṃ <.. ekadhammaṃ
  adantaṃ -- cittaṃ
  yatha .. idaṃ
  idaṃ .. cittaṃ
  cittaṃ --> saṃvattati
classDiagram
  class sentence["cittaṃ, bhikkhave, adantaṃ mahato anatthāya saṃvattatī"] {
    <>
    english(The mind, bhikkhus, untrained, leads to great harm.)
  }
  class cittaṃ {
    <>
    🚻⨀①
    english(mind)
  }
  class bhikkhave {
    <>
    🚹⨂⓪
  }
  namespace adjective {
    class adantaṃ {
      <>
      ⨀②
      english(unrestrained)
    }
  }
  class mahato {
    <>
     ⨀⑥
    english(of great)
  }
  namespace result {
    class anatthāya {
      <>
      🚹⨀⑥
      english(of harm)
    }
  }
  class saṃvattati {
    <<ākhyāta>>
    ⨀🤟vattamāna
    english(leads to)
  }
  sentence *-- cittaṃ
  sentence *-- bhikkhave
  sentence *-- adantaṃ
  sentence *-- mahato
  sentence *-- anatthāya
  sentence *-- saṃvattati
  anatthāya <-- mahato
  anatthāya <-- saṃvattati
  adantaṃ -- cittaṃ
  cittaṃ --> saṃvattati
classDiagram
  namespace adjective {
    class adantaṃ {
      <>
      ⨀②
      english(unrestrained)
    }
    class dantaṃ {
      <>
      ⨀②
      english(restrained)
    }
    class aguttaṃ {
      <>
      ⨀②
      english(unguarded)
    }
    class guttaṃ {
      <>
      ⨀②
      english(guarded)
    }
    class arakkhitaṃ {
      <>
      ⨀②
      english(unprotected)
    }
    class rakkhitaṃ {
      <>
      ⨀②
      english(protected)
    }
  }
  namespace result {
    class anatthāya {
      <>
      🚹⨀⑥
      english(of harm)
    }
    class atthāya {
      <>
      🚹⨀⑥
      english(of benefit)
    }
  }
  adantaṃ .. anatthāya
  aguttaṃ .. anatthāya
  arakkhitaṃ .. anatthāya
  dantaṃ .. atthāya
  guttaṃ .. atthāya
  rakkhitaṃ .. atthāya
sequenceDiagram
participant ahaṃ as (ahaṃ)
participant citta
participant harm as mahato anatthāya
participant benefit as mahato atthāya
  ahaṃ ->> citta : (na) aññaṃ ekadhammampi samanupassāmi
  citta ->> harm : adantaṃ saṃvattati
  ahaṃ ->> citta : (na) aññaṃ ekadhammampi samanupassāmi
  citta ->> benefit : dantaṃ saṃvattati
  ahaṃ ->> citta : (na) aññaṃ ekadhammampi samanupassāmi
  citta ->> harm : aguttaṃ saṃvattati
  ahaṃ ->> citta : (na) aññaṃ ekadhammampi samanupassāmi
  citta ->> benefit : guttaṃ saṃvattati
  ahaṃ ->> citta : (na) aññaṃ ekadhammampi samanupassāmi
  citta ->> harm : arakkhitaṃ saṃvattati
  ahaṃ ->> citta : (na) aññaṃ ekadhammampi samanupassāmi
  citta ->> benefit : rakkhitaṃ saṃvattati
  ahaṃ ->> citta : (na) aññaṃ ekadhammampi samanupassāmi
  citta ->> harm : adantaṃ aguttaṃ arakkhitaṃ saṃvattati
  ahaṃ ->> citta : (na) aññaṃ ekadhammampi samanupassāmi
  citta ->> benefit : dantaṃ guttaṃ rakkhitaṃ saṃvattati
stateDiagram-v2
  state fork1 <>
  state join1 <>
  state fork2 <>
  state join2 <>
  state "mahato anatthāya" as harm
  state "mahato atthāya" as benefit
  [*] --> fork1 : citta
  fork1 --> adantaṃ
  fork1 --> aguttaṃ
  fork1 --> arakkhitaṃ
  adantaṃ --> join1
  aguttaṃ --> join1
  arakkhitaṃ --> join1
  join1 --> harm : saṃvattati
  [*] --> fork2 : citta
  fork2 --> dantaṃ
  fork2 --> guttaṃ
  fork2 --> rakkhitaṃ
  dantaṃ --> join2
  guttaṃ --> join2
  rakkhitaṃ --> join2
  join2 --> benefit : saṃvattati