Restraining, Guarding and Protecting the Mind (`adantavaggo`)
Restraining, Guarding and Protecting the Mind
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ adantaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, adantaṃ mahato anatthāya saṃvattatī”ti.
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ dantaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, dantaṃ mahato atthāya saṃvattatī”ti.
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ aguttaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, aguttaṃ mahato anatthāya saṃvattatī”ti.
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ guttaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, guttaṃ mahato atthāya saṃvattatī”ti.
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ arakkhitaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, arakkhitaṃ mahato anatthāya saṃvattatī”ti.
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ rakkhitaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, rakkhitaṃ mahato atthāya saṃvattatī”ti.
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ asaṃvutaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, asaṃvutaṃ mahato anatthāya saṃvattatī”ti.
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ saṃvutaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, saṃvutaṃ mahato atthāya saṃvattatī”ti.
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ mahato anatthāya saṃvattatī”ti.
- “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. cittaṃ, bhikkhave, dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ mahato atthāya saṃvattatī”ti.
classDiagram
class sentence["nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ adantaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ"] {
<>
english(I don't perceive, bhikkhus, yet another thing which untrained leads to great harm as this, bhikkhus, the mind.)
}
class na {
<>
english(not)
}
class ahaṃ {
<>
english(I)
}
class bhikkhave {
<>
🚹⨂⓪
}
class aññaṃ {
<>
🚹⨀②
english(other)
}
class ekadhammaṃ {
<>
🚹⨀②
english(one thing)
}
class pi {
<>
english(too)
}
class samanupassāmi {
<<ākhyāta>>
⨀👆vattamāna
english(I perceive)
}
class yaṃ {
<>
🚻⨀②
english(which)
}
class evaṃ {
<>
english(thus)
}
namespace adjective {
class adantaṃ {
<>
⨀②
english(unrestrained)
}
}
class mahato {
<>
⨀⑥
english(of great)
}
namespace result {
class anatthāya {
<>
🚹⨀⑥
english(of harm)
}
}
class saṃvattati {
<<ākhyāta>>
⨀🤟vattamāna
english(leads to)
}
class yatha {
<>
english(as)
}
class idaṃ {
<>
🚻⨀②
english(this)
}
class cittaṃ {
<>
🚻⨀①
english(mind)
}
sentence *-- na
sentence *-- ahaṃ : kattar
sentence *-- bhikkhave
sentence *-- aññaṃ
sentence *-- ekadhammaṃ
sentence *-- pi
sentence *-- samanupassāmi : kiriyā
sentence *-- yaṃ
sentence *-- evaṃ
sentence *-- adantaṃ
sentence *-- mahato
sentence *-- anatthāya
sentence *-- saṃvattati
sentence *-- yatha
sentence *-- idaṃ
sentence *-- cittaṃ
na -- samanupassāmi
anatthāya <-- mahato
anatthāya <-- saṃvattati
aññaṃ .. ekadhammaṃ
ahaṃ --> samanupassāmi : kattar
ekadhammaṃ --> samanupassāmi : kamma
ekadhammaṃ .. idaṃ
evaṃ .. yaṃ
yaṃ ..> adantaṃ
pi .. ekadhammaṃ
yaṃ <.. ekadhammaṃ
adantaṃ -- cittaṃ
yatha .. idaṃ
idaṃ .. cittaṃ
cittaṃ --> saṃvattati
classDiagram
class sentence["cittaṃ, bhikkhave, adantaṃ mahato anatthāya saṃvattatī"] {
<>
english(The mind, bhikkhus, untrained, leads to great harm.)
}
class cittaṃ {
<>
🚻⨀①
english(mind)
}
class bhikkhave {
<>
🚹⨂⓪
}
namespace adjective {
class adantaṃ {
<>
⨀②
english(unrestrained)
}
}
class mahato {
<>
⨀⑥
english(of great)
}
namespace result {
class anatthāya {
<>
🚹⨀⑥
english(of harm)
}
}
class saṃvattati {
<<ākhyāta>>
⨀🤟vattamāna
english(leads to)
}
sentence *-- cittaṃ
sentence *-- bhikkhave
sentence *-- adantaṃ
sentence *-- mahato
sentence *-- anatthāya
sentence *-- saṃvattati
anatthāya <-- mahato
anatthāya <-- saṃvattati
adantaṃ -- cittaṃ
cittaṃ --> saṃvattati
classDiagram
namespace adjective {
class adantaṃ {
<>
⨀②
english(unrestrained)
}
class dantaṃ {
<>
⨀②
english(restrained)
}
class aguttaṃ {
<>
⨀②
english(unguarded)
}
class guttaṃ {
<>
⨀②
english(guarded)
}
class arakkhitaṃ {
<>
⨀②
english(unprotected)
}
class rakkhitaṃ {
<>
⨀②
english(protected)
}
}
namespace result {
class anatthāya {
<>
🚹⨀⑥
english(of harm)
}
class atthāya {
<>
🚹⨀⑥
english(of benefit)
}
}
adantaṃ .. anatthāya
aguttaṃ .. anatthāya
arakkhitaṃ .. anatthāya
dantaṃ .. atthāya
guttaṃ .. atthāya
rakkhitaṃ .. atthāya
sequenceDiagram participant ahaṃ as (ahaṃ) participant citta participant harm as mahato anatthāya participant benefit as mahato atthāya ahaṃ ->> citta : (na) aññaṃ ekadhammampi samanupassāmi citta ->> harm : adantaṃ saṃvattati ahaṃ ->> citta : (na) aññaṃ ekadhammampi samanupassāmi citta ->> benefit : dantaṃ saṃvattati ahaṃ ->> citta : (na) aññaṃ ekadhammampi samanupassāmi citta ->> harm : aguttaṃ saṃvattati ahaṃ ->> citta : (na) aññaṃ ekadhammampi samanupassāmi citta ->> benefit : guttaṃ saṃvattati ahaṃ ->> citta : (na) aññaṃ ekadhammampi samanupassāmi citta ->> harm : arakkhitaṃ saṃvattati ahaṃ ->> citta : (na) aññaṃ ekadhammampi samanupassāmi citta ->> benefit : rakkhitaṃ saṃvattati ahaṃ ->> citta : (na) aññaṃ ekadhammampi samanupassāmi citta ->> harm : adantaṃ aguttaṃ arakkhitaṃ saṃvattati ahaṃ ->> citta : (na) aññaṃ ekadhammampi samanupassāmi citta ->> benefit : dantaṃ guttaṃ rakkhitaṃ saṃvattati
stateDiagram-v2 state fork1 <> state join1 < > state fork2 < > state join2 < > state "mahato anatthāya" as harm state "mahato atthāya" as benefit [*] --> fork1 : citta fork1 --> adantaṃ fork1 --> aguttaṃ fork1 --> arakkhitaṃ adantaṃ --> join1 aguttaṃ --> join1 arakkhitaṃ --> join1 join1 --> harm : saṃvattati [*] --> fork2 : citta fork2 --> dantaṃ fork2 --> guttaṃ fork2 --> rakkhitaṃ dantaṃ --> join2 guttaṃ --> join2 rakkhitaṃ --> join2 join2 --> benefit : saṃvattati