The Three Refuges (`saraṇattaya`)
buddhaṃ saraṇaṃ gacchāmi,
dhammaṃ saraṇaṃ gacchāmi,
saṅghaṃ saraṇaṃ gacchāmi.
dutiyampi buddhaṃ saraṇaṃ gacchāmi,
dutiyampi dhammaṃ saraṇaṃ gacchāmi,
dutiyampi saṅghaṃ saraṇaṃ gacchāmi.
tatiyampi buddhaṃ saraṇaṃ gacchāmi,
tatiyampi dhammaṃ saraṇaṃ gacchāmi,
tatiyampi saṅghaṃ saraṇaṃ gacchāmi.
classDiagram
class sentence["dutiyampi/tatiyampi buddhaṃ/dhammaṃ/saṅghaṃ saraṇaṃ gacchāmi"] {
<>
english((For the second/third time) I go to the Buddha/Dhamma/Sangha as refuge)
}
namespace saṅkhyāpūraṇa {
class dutiyaṃ {
<>
②
english(second time)
}
class tatiyaṃ {
<>
②
english(third time)
}
}
class pi {
<>
english(too)
}
namespace saraṇa {
class buddhaṃ {
<>
🚹⨀②
}
class dhammaṃ {
<>
🚹⨀②
}
class saṅghaṃ {
<>
🚹⨀②
}
}
class saraṇaṃ {
<>
🚹⨀②
english(as refuge)
}
class gacchāmi {
<<ākhyāta>>
⨀👆vattamāna
english(I go)
}
sentence *-- dutiyaṃ
sentence *-- tatiyaṃ
sentence *-- pi
sentence *-- buddhaṃ : kamma
sentence *-- dhammaṃ : kamma
sentence *-- saṅghaṃ : kamma
sentence *-- saraṇaṃ : kamma
sentence *-- gacchāmi: kiriya
buddhaṃ .. saraṇaṃ
dhammaṃ .. saraṇaṃ
saṅghaṃ .. saraṇaṃ
sequenceDiagram
participant ahaṃ as (ahaṃ)
participant buddhaṃ
participant dhammaṃ
participant saṅghaṃ
loop (paṭhama), dutiyampi, tatiyampi
ahaṃ ->> buddhaṃ : gacchāmi
buddhaṃ ->> saraṇaṃ : (hoti)
ahaṃ ->> dhammaṃ : gacchāmi
dhammaṃ ->> saraṇaṃ : (hoti)
ahaṃ ->> saṅghaṃ : gacchāmi
saṅghaṃ ->> saraṇaṃ : (hoti)
end
stateDiagram-v2 state fork_state <> state join_state < > [*] --> fork_state : gacchāmi fork_state --> buddhaṃ fork_state --> dhammaṃ fork_state --> saṅghaṃ buddhaṃ --> join_state dhammaṃ --> join_state saṅghaṃ --> join_state join_state --> saraṇaṃ saraṇaṃ --> fork_state : dutiyampi, tatiyampi