Miscellaneous from Sutta Piṭaka
mindmap
pañcindriyāni
saddhindriyaṁ
sotāpattiyaṅgesu
vīriyindriyaṁ
sammappadhānesu
satindriyaṁ
satipaṭṭhānesu
samādhindriyaṁ
jhānesu
paññindriyaṁ
ariyasaccesu
mindmap
pañcabalāni
saddhābalaṁ
sotāpattiyaṅgesu x4
vīriyabalaṁ
sammappadhānesu x4
satibalaṁ
satipaṭṭhānesu x4
samādhibalaṁ
jhānesu x4
paññābalaṁ
ariyasaccesu x4
Theravāda Vibhaṅga 5 aggregates pañcupādānakkhandhā 12 sense media dvādas’āyatanāni 36 elements 18dhātuyo 4 noble truths cattāri ariyasaccāni 22 faculties Dependent origination paṭiccasamuppādo 4 satipaṭṭhānas cattāro_satipaṭṭhānā 4 right efforts cattāro_sammappadhānāti 4 bases of power cattāro_iddhipādā 7 awakening-factors satta_bojjhaṅgā 8-fold path ariyo aṭṭhaṅgiko maggo 4 jhānas jhānaṁ 4 divine abidings catasso_appamaññāyo 5 precepts pañca_sikkhāpadāniā 4 discriminations atasso_paṭisambhidā Khuddakavatthu3 Ñāṇavibhaṅga4 Dhammahadaya5 Sarvāstivāda Dharmaskandha 5 precepts 4 stream-entry factors 4 confirmed faiths 4 fruits of asceticism 4 ways of practice 4 noble lineages 4 right efforts 4 bases of power 4 satipaṭṭhānas 4 noble truths 4 jhānas 4 divine abidings 4 formless 4 samādhis 7 awakening-factors Khuddakavatthu 22 faculties 12 sense media 5 aggregates 62 elements Dependent origination Dharmagupta Śāriputrābhidharma 12 sense media 18 elements 5 aggregates 4 noble truths 22 faculties 7 awakening-factors 3 unskilful roots 3 skilful roots 4 great elements 5 precepts Elements Kamma Persons1 Knowledge2 Dependent origination 4 satipaṭṭhānas 4 right efforts 4 bases of power 4 jhānas 8-fold path Unskilful dhammas6 Saṅgraha7 Sampayoga Prasthāna
classDiagram dvādasāyatanāni --> aniccaṁ dvādasāyatanāni --> dukkhaṁ dvādasāyatanāni --> anattā dvādasāyatanāni --> vipariṇāmadhammaṁ
---
title: Class Diagram of Core Teachings
config:
theme: base
themeVariables:
primaryColor: "#f4dede"
---
classDiagram
direction LR
namespace 4ariyasaccāni {
class cattāri_ariyasaccāni {
english(noble truths)
}
class dukkhaṁ {
english(suffering)
}
class dukkhasamudayaṁ {
english(origin of suffering)
}
class dukkhanirodhaṁ {
english(cessation of suffering)
}
class dukkhanirodhagāminī_paṭipadā {
english(way leading to cessation of suffering)
}
}
class nibbāna {
english(enlightenment)
}
cattāri_ariyasaccāni *-- dukkhaṁ
cattāri_ariyasaccāni *-- dukkhasamudayaṁ
cattāri_ariyasaccāni *-- dukkhanirodhaṁ
cattāri_ariyasaccāni *-- dukkhanirodhagāminī_paṭipadā
dukkhanirodhaṁ --> nibbāna
dukkhanirodhagāminī_paṭipadā --> ariyo_aṭṭhaṅgiko_maggo
namespace ariyo_8_maggo {
class ariyo_aṭṭhaṅgiko_maggo {
english(noble 8fold path)
}
class sammādiṭṭhi {
english(right views)
}
class sammāsaṅkappo {
english(right intentions)
nekkhammasaṅkappo
abyāpādasaṅkappo
avihiṁsāsaṅkappo
}
class sammāvācā {
musāvādā veramaṇī
pisuṇāya vācāya veramaṇī
pharusāya vācāya veramaṇī
samphappalāpā veramaṇī
english(right speech)
}
class sammākammanto {
pāṇātipātā veramaṇī
adinnādānā veramaṇī
abrahmacariyā veramaṇī
english(right action)
}
class sammāājīvo {
micchāājīvaṁ pahāya
sammāājīvena jīvitaṁ kappeti
english(right livelihood)
}
class sammāvāyāmo {
english(right effort)
}
class sammāsati {
english(right mindfulness)
}
class sammāsamādhi {
english(right concentration)
}
}
ariyo_aṭṭhaṅgiko_maggo *-- sammādiṭṭhi
sammādiṭṭhi --> cattāri_ariyasaccāni
ariyo_aṭṭhaṅgiko_maggo *-- sammāsaṅkappo
ariyo_aṭṭhaṅgiko_maggo *-- sammāvācā
ariyo_aṭṭhaṅgiko_maggo *-- sammākammanto
ariyo_aṭṭhaṅgiko_maggo *-- sammāājīvo
ariyo_aṭṭhaṅgiko_maggo *-- sammāvāyāmo
ariyo_aṭṭhaṅgiko_maggo *-- sammāsati
ariyo_aṭṭhaṅgiko_maggo *-- sammāsamādhi
class pañcakkhandhā {
rūpakkhandho
vedanākkhandho
saññākkhandho
saṅkhārakkhandho
viññāṇakkhandho
english(aggregates)
}
dukkhaṁ --> pañcakkhandhā
class aniccaṁ {
english(impermanent)
}
class anattā {
english(not eternal self)
}
pañcakkhandhā --> aniccaṁ
pañcakkhandhā --> anattā
namespace paṭiccasamuppādā {
class paṭiccasamuppādo {
english(Dependent Origination)
}
class avijjā {
dukkhe aññāṇaṁ
dukkhasamudaye aññāṇaṁ
dukkhanirodhe aññāṇaṁ
dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ
}
class saṅkhārā {
kāyasaṅkhāro
vacīsaṅkhāro
cittasaṅkhāro
}
class viññāṇaṁ {
cakkhuviññāṇaṁ
sotaviññāṇaṁ
ghānaviññāṇaṁ
jivhāviññāṇaṁ
kāyaviññāṇaṁ
manoviññāṇaṁ
}
class nāmarūpaṁ {
vedanā
saññā
cetanā
phasso
manasikāro
}
class saḷāyatanaṁ {
cakkhāyatanaṁ
sotāyatanaṁ
ghānāyatanaṁ
jivhāyatanaṁ
kāyāyatanaṁ
manāyatanaṁ
}
class phasso {
cakkhusamphasso
sotasamphasso
ghānasamphasso
jivhāsamphasso
kāyasamphasso
manosamphasso
}
class vedanā {
cakkhusamphassajā vedanā
sotasamphassajā vedanā
ghānasamphassajā vedanā
jivhāsamphassajā vedanā
kāyasamphassajā vedanā
manosamphassajā vedanā
}
class taṇhā {
rūpataṇhā
saddataṇhā
gandhataṇhā
rasataṇhā
phoṭṭhabbataṇhā
dhammataṇhā
}
class upādānaṁ {
kāmupādānaṁ
diṭṭhupādānaṁ
sīlabbatupādānaṁ
attavādupādānaṁ
}
class bhavo {
kāmabhavo
rūpabhavo
arūpabhavo
}
class jāti {
jāti
sañjāti
okkanti
abhinibbatti
khandhānaṁ pātubhāvo
āyatanānaṁ paṭilābho
}
}
avijjā .. cattāri_ariyasaccāni
dukkhasamudayaṁ --> paṭiccasamuppādo
dukkhanirodhaṁ --> paṭiccasamuppādo
paṭiccasamuppādo *-- avijjā
paṭiccasamuppādo *-- saṅkhārā
paṭiccasamuppādo *-- viññāṇaṁ
paṭiccasamuppādo *-- nāmarūpaṁ
paṭiccasamuppādo *-- saḷāyatanaṁ
paṭiccasamuppādo *-- phasso
paṭiccasamuppādo *-- vedanā
paṭiccasamuppādo *-- taṇhā
paṭiccasamuppādo *-- upādānaṁ
paṭiccasamuppādo *-- bhavo
paṭiccasamuppādo *-- jāti
avijjā --> saṅkhārā
saṅkhārā --> viññāṇaṁ
viññāṇaṁ --> nāmarūpaṁ
nāmarūpaṁ --> saḷāyatanaṁ
saḷāyatanaṁ --> phasso
phasso --> vedanā
vedanā --> taṇhā
taṇhā --> upādānaṁ
upādānaṁ --> bhavo
bhavo --> jāti
class cattāro_sammappadhānā {
anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya
uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya
anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā
english(right efforts)
}
sammāvāyāmo --> cattāro_sammappadhānā
class cattāro_satipaṭṭhānā {
kāye kāyānupassī
vedanāsu vedanānupassī
citte cittānupassī
dhammesu dhammānupassī
english(mindfulness)
}
sammāsati --> cattāro_satipaṭṭhānā
class jhānā {
<>
paṭhamaṁ jhānaṁ
dutiyaṁ jhānaṁ
tatiyaṁ jhānaṁ
catutthaṁ jhānaṁ
english(calmness states)
}
sammāsamādhi --> jhānā
class cattāro_iddhipādā {
chandasamādhipadhānasaṅkhārasamannāgataṁ
vīriyasamādhipadhānasaṅkhārasamannāgataṁ
cittasamādhipadhānasaṅkhārasamannāgataṁ
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ
english(success factors)
}
ariyo_aṭṭhaṅgiko_maggo --> cattāro_iddhipādā
class satta_bojjhaṅgā {
satisambojjhaṅgo
dhammavicayasambojjhaṅgo
vīriyasambojjhaṅgo
pītisambojjhaṅgo
passaddhisambojjhaṅgo
samādhisambojjhaṅgo
upekkhāsambojjhaṅgo
english(awakening factors)
}
dukkhanirodhagāminī_paṭipadā --> satta_bojjhaṅgā
class dvādasāyatanāni {
cakkhāyatanaṁ
rūpāyatanaṁ
sotāyatanaṁ
saddāyatanaṁ
ghānāyatanaṁ
gandhāyatanaṁ
jivhāyatanaṁ
rasāyatanaṁ
kāyāyatanaṁ
phoṭṭhabbāyatanaṁ
manāyatanaṁ
dhammāyatanaṁ
english(sense bases)
}
saḷāyatanaṁ --> dvādasāyatanāni
namespace elements {
class catasso_dhātuyo {
Pathavīdhātu
āpodhātu
tejodhātu
vāyodhātu
englist(elements)
}
class chadhātuyo1 {
pathavīdhātu
āpodhātu
tejodhātu
vāyodhātu
ākāsadhātu
viññāṇadhātu
}
class chadhātuyo2 {
sukhadhātu
dukkhadhātu
somanassadhātu
domanassadhātu
upekkhādhātu
avijjādhātu
}
class chadhātuyo3 {
kāmadhātu
byāpādadhātu
vihiṁsādhātu
nekkhammadhātu
abyāpādadhātu
avihiṁsādhātu
}
}
nāmarūpaṁ --> chadhātuyo1
nāmarūpaṁ --> catasso_dhātuyo
vedanā --> chadhātuyo2
taṇhā --> chadhātuyo3
class catasso_appamaññāyo {
mettā
karuṇā
muditā
upekkhā
english(illimitables)
}
sammāsaṅkappo --> catasso_appamaññāyo
class pañca_sikkhāpadāniā {
pāṇātipātā veramaṇī sikkhāpadaṁ
adinnādānā veramaṇī sikkhāpadaṁ
kāmesumicchācārā veramaṇī sikkhāpadaṁ
musāvādā veramaṇī sikkhāpadaṁ
surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ
english(precepts)
}
sammākammanto --> pañca_sikkhāpadāniā
class catasso_paṭisambhidā {
atthapaṭisambhidā
dhammapaṭisambhidā
niruttipaṭisambhidā
paṭibhānapaṭisambhidā
english(analytical insight)
}
sammādiṭṭhi --> catasso_paṭisambhidā
namespace 5indriyāni {
class pañcindriyāni {
english(faculties)
}
class saddhindriyaṁ {
english(confidence)
}
class vīriyindriyaṁ {
english(energy)
}
class satindriyaṁ {
english(mindfulness)
}
class samādhindriyaṁ {
english(immersion)
}
class paññindriyaṁ {
english(wisdom)
}
}
pañcindriyāni *-- saddhindriyaṁ
pañcindriyāni *-- vīriyindriyaṁ
pañcindriyāni *-- satindriyaṁ
pañcindriyāni *-- samādhindriyaṁ
pañcindriyāni *-- paññindriyaṁ
saddhindriyaṁ --> cattāri_sotāpattiyaṅgāni
vīriyindriyaṁ --> cattāro_sammappadhānā
satindriyaṁ --> cattāro_satipaṭṭhānā
samādhindriyaṁ --> jhānā
paññindriyaṁ --> cattāri_ariyasaccāni
class cattāri_sotāpattiyaṅgāni {
sappurisasaṁsevo
saddhammassavanaṁ
yonisomanasikāro
dhammānudhammappaṭipatti
english(stream entry factors)
}
namespace 5balāni {
class pañcabalāni {
english(powers)
}
class saddhābalaṁ {
english(faith)
}
class vīriyabalaṁ {
english(energy)
}
class satibalaṁ {
english(mindfulness)
}
class samādhibalaṁ {
english(immersion)
}
class paññābalaṁ {
english(wisdom)
}
}
pañcabalāni *-- saddhābalaṁ
pañcabalāni *-- vīriyabalaṁ
pañcabalāni *-- satibalaṁ
pañcabalāni *-- samādhibalaṁ
pañcabalāni *-- paññābalaṁ
saddhābalaṁ --> cattāri_sotāpattiyaṅgāni
vīriyabalaṁ --> cattāro_sammappadhānā
satibalaṁ --> cattāro_satipaṭṭhānā
samādhibalaṁ --> jhānā
paññābalaṁ --> cattāri_ariyasaccāni
class sāmaññaphalāni {
sotāpattiphalaṁ
sakadāgāmiphalaṁ
anāgāmiphalaṁ
arahattaphalaṁ
english(fruits of ascetic life)
}
Seven Sets
Section titled “Seven Sets”Somestimes called “Wings to Awakening”, originally intended for communal recital as described in in 8D/6.6 Saṅgāyitabbadhamma
Also mentioned several other places:
- 7D/3.20 Ānandayācanakathā #403
- 8D/5.1.1 Kusaladhammadesanā
- 17A8/1.2.9 Pahārādasutta #196
- 11M/1.3 Kintisutta #74
- 11M/1.4 Sāmagāmasutta #91
mindmap
bodhipākṣika-dharma
cattāro satipaṭṭhānā
cattāro sammappadhānā
cattāro iddhipādā
pañcindriyāni
pañca balāni
satta bojjhaṅgā
ariyo aṭṭhaṅgiko maggo