saraṇattaya

The Three Refuges

Khp. 1:

buddhaṃ saraṇaṃ gacchāmi,
dhammaṃ saraṇaṃ gacchāmi,
saṅghaṃ saraṇaṃ gacchāmi.
dutiyampi buddhaṃ saraṇaṃ gacchāmi,
dutiyampi dhammaṃ saraṇaṃ gacchāmi,
dutiyampi saṅghaṃ saraṇaṃ gacchāmi.
tatiyampi buddhaṃ saraṇaṃ gacchāmi,
tatiyampi dhammaṃ saraṇaṃ gacchāmi,
tatiyampi saṅghaṃ saraṇaṃ gacchāmi.

classDiagram
  class sentence["dutiyampi/tatiyampi buddhaṃ/dhammaṃ/saṅghaṃ saraṇaṃ gacchāmi"] {
    <<vākya>>
    english((For the second/third time) I go to the Buddha/Dhamma/Sangha as refuge)
  }
  namespace saṅkhyāpūraṇa {
    class dutiyaṃ {
      <<nāma>>
      ②
      english(second time)
    }
    class tatiyaṃ {
      <<nāma>>
      ②
      english(third time)
    }
  }
  class pi {
    <<nipāta>>
    english(too)
  }
  namespace saraṇa {
    class buddhaṃ {
      <<nāma>>
      🚹⨀②
    }
    class dhammaṃ {
      <<nāma>>
      🚹⨀②
    }
    class saṅghaṃ {
      <<nāma>>
      🚹⨀②
    }
  }
  class saraṇaṃ {
    <<nāma>>
     🚹⨀②
    english(as refuge)
  }
  class gacchāmi {
    <<ākhyāta>>
     ⨀👆vattamāna
    english(I go)
  }
  sentence *-- dutiyaṃ
  sentence *-- tatiyaṃ
  sentence *-- pi
  sentence *-- buddhaṃ : kamma
  sentence *-- dhammaṃ : kamma
  sentence *-- saṅghaṃ : kamma
  sentence *-- saraṇaṃ : kamma
  sentence *-- gacchāmi: kiriya
  buddhaṃ .. saraṇaṃ
  dhammaṃ .. saraṇaṃ
  saṅghaṃ .. saraṇaṃ
sequenceDiagram
participant ahaṃ as (ahaṃ)
participant buddhaṃ
participant dhammaṃ
participant saṅghaṃ
  loop (paṭhama), dutiyampi, tatiyampi
    ahaṃ ->> buddhaṃ : gacchāmi
    buddhaṃ ->> saraṇaṃ : (hoti)
    ahaṃ ->> dhammaṃ : gacchāmi
    dhammaṃ ->> saraṇaṃ : (hoti)
    ahaṃ ->> saṅghaṃ : gacchāmi
    saṅghaṃ ->> saraṇaṃ : (hoti)
  end
stateDiagram-v2
  state fork_state <<fork>>
  state join_state <<join>>
  [*] --> fork_state : gacchāmi
  fork_state --> buddhaṃ
  fork_state --> dhammaṃ
  fork_state --> saṅghaṃ
  buddhaṃ --> join_state
  dhammaṃ --> join_state
  saṅghaṃ --> join_state
  join_state --> saraṇaṃ
  saraṇaṃ --> fork_state : dutiyampi, tatiyampi