paṭiccasamuppādo
Dependent Origination
Categories:
(DN15):
hetu
(root, cause, reason, condition)nidānaṁ
(cause, ground, underlying and determining factor)samudayo
(rise, origin)paccayo
(support, requirement, reason, cause, ground, motive, means, condition)
kevalassa dukkhakkhandhassa samudayo
(origin of the entire mass of suffering)
dvādasaṅga
12 link dependent origination
stateDiagram-v2 [*] --> avijjā state fork_state <<fork>> state join_state <<join>> avijjā --> saṅkhārā saṅkhārā --> viññāṇaṁ viññāṇaṁ --> nāmarūpaṁ nāmarūpaṁ --> viññāṇaṁ : SN 12.67 nāmarūpaṁ --> saḷāyatanaṁ saḷāyatanaṁ --> phasso phasso --> vedanā vedanā --> taṇhā taṇhā --> upādānaṁ upādānaṁ --> bhavo bhavo --> jāti jāti --> fork_state fork_state --> jarāmaraṇaṁ fork_state --> sokaparidevadukkhadomanassupāyāsā jarāmaraṇaṁ --> join_state sokaparidevadukkhadomanassupāyāsā --> join_state state jarāmaraṇaṁ { [*] --> jarā [*] --> maraṇaṁ } state sokaparidevadukkhadomanassupāyāsā { [*] --> soko [*] --> paridevo [*] --> dukkho [*] --> domanassaṃ [*] --> upāyāso } join_state --> [*]
Transcendental Dependent Origination
flowchart TB subgraph paṭiccasamuppādo direction LR avijjā --> saṅkhārā saṅkhārā --> viññāṇaṁ viññāṇaṁ --> nāmarūpaṁ nāmarūpaṁ --> saḷāyatanaṁ saḷāyatanaṁ --> phasso phasso --> vedanā vedanā --> taṇhā taṇhā --> upādānaṁ upādānaṁ --> bhavo bhavo --> jāti end subgraph transcendental direction LR saddho --> pāmojjaṃ pāmojjaṃ --> pīti pīti --> passaddhi passaddhi --> sukho sukho --> samādhi samādhi --> yathābhūtañāṇadassanaṃ yathābhūtañāṇadassanaṃ --> nibbidā nibbidā --> virāgo virāgo --> vimutti vimutti --> khayeñāṇaṁ end paṭiccasamuppādo --> transcendental
Wrong vs Right practice (SN 12.3)
sequenceDiagram alt micchāpaṭipadā avijjā->>saṅkhārā: paccayā saṅkhārā ->> viññāṇaṁ: paccayā viññāṇaṁ ->> nāmarūpaṁ: paccayā nāmarūpaṁ ->> saḷāyatanaṁ: paccayā saḷāyatanaṁ ->> phasso: paccayā phasso ->> vedanā: paccayā vedanā ->> taṇhā: paccayā taṇhā ->> upādānaṁ: paccayā upādānaṁ ->> bhavo: paccayā bhavo ->> jāti: paccayā else sammāpaṭipadā avijjā->>saṅkhārā: asesavirāganirodhā saṅkhārā ->> viññāṇaṁ: asesavirāganirodhā viññāṇaṁ ->> nāmarūpaṁ: asesavirāganirodhā nāmarūpaṁ ->> saḷāyatanaṁ: asesavirāganirodhā saḷāyatanaṁ ->> phasso: asesavirāganirodhā phasso ->> vedanā: asesavirāganirodhā vedanā ->> taṇhā: asesavirāganirodhā taṇhā ->> upādānaṁ: asesavirāganirodhā upādānaṁ ->> bhavo: asesavirāganirodhā bhavo ->> jāti: asesavirāganirodhā end
Analysis (SN 12.2)
# paṭiccasamuppādo
## avijjā
- dukkhe aññāṇaṁ
- dukkhasamudaye aññāṇaṁ
- dukkhanirodhe aññāṇaṁ
- dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ
## saṅkhārā
- kāyasaṅkhāro
- vacīsaṅkhāro
- cittasaṅkhāro
mindmap avijjā dukkhe aññāṇaṁ dukkhasamudaye aññāṇaṁ dukkhanirodhe aññāṇaṁ dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ
mindmap saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro
mindmap viññāṇaṁ cakkhuviññāṇaṁ sotaviññāṇaṁ ghānaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇaṁ
mindmap nāmarūpaṁ nāmaṁ vedanā saññā cetanā phasso manasikāro rūpaṁ cattāro mahābhūtā catunnañ mahābhūtānaṁ upādāyarūpaṁ
mindmap saḷāyatanaṁ cakkhāyatanaṁ sotāyatanaṁ ghānāyatanaṁ jivhāyatanaṁ kāyāyatanaṁ manāyatanaṁ
mindmap phasso cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso
mindmap vedanā cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā
mindmap taṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā
mindmap upādānaṁ kāmupādānaṁ diṭṭhupādānaṁ sīlabbatupādānaṁ attavādupādānaṁ
mindmap bhavo kāmabhavo rūpabhavo arūpabhavo
mindmap jāti jāti sañjāti okkanti abhinibbatti khandhānaṁ pātubhāvo āyatanānaṁ paṭilābho
mindmap jarāmaraṇaṁ jarā jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko maraṇaṁ cuti cavanatā bhedo antaradhānaṁ maccu maraṇaṁ kālakiriyā khandhānaṁ bhedo kaḷevarassa nikkhepo
mindmap āhāro kabaḷīkāro āhāro oḷāriko sukhumo phasso manosañcetanā viññāṇaṁ
mindmap dasabalasamannāgato rūpaṁ samudayo atthaṅgamo vedanā samudayo atthaṅgamo saññā samudayo atthaṅgamo saṅkhārā samudayo atthaṅgamo viññāṇaṁ samudayo atthaṅgamo
mindmap vesārajjaṃ imasmiṁ sati idaṁ hoti imassuppādā idaṁ uppajjati imasmiṁ asati idaṁ na hoti imassa nirodhā idaṁ nirujjhati
paṭiccasamuppannā dhammā (Dependent origination characteristics) SN 12.20
This sutta is written in a satirical style (similar to that in AN 3.136) where the Buddha uses the formula for dependent origination to refute core Vedic beliefs, including the Vedic creation myth. The satirical text plays on the Vedic preoccupation with dhamma
as regular, invariant natural principles.
The parallels between the Dependent Origination links and core Vedic beliefs are explored by Joanna Jurewicz in Playing with Fire: The pratītyasamutpāda from the perspective of Vedic thought, Journal of the Pali Text Society 26 (2000) pp. 77 – 103.
flowchart LR paṭiccasamuppādo --> aniccaṁ paṭiccasamuppādo --> saṅkhataṁ paṭiccasamuppādo --> paṭiccasamuppannaṁ paṭiccasamuppādo --> khayadhammaṁ paṭiccasamuppādo --> vayadhammaṁ paṭiccasamuppādo --> virāgadhammaṁ paṭiccasamuppādo --> nirodhadhammaṁ
Naḷakalāpīsutta (SN 12.67)
flowchart LR c1>na sayaṅkataṁ] c2>na paraṅkataṁ] c3>na sayaṅkatañca paraṅkatañca] c4>nāpi asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ] subgraph paṭiccasamuppādo direction TB viññāṇaṁ --> nāmarūpaṁ nāmarūpaṁ --> saḷāyatanaṁ saḷāyatanaṁ --> phasso phasso --> vedanā vedanā --> taṇhā taṇhā --> upādānaṁ upādānaṁ --> bhavo bhavo --> jāti jāti --> jarāmaraṇaṁ end c1 --> paṭiccasamuppādo c2 --> paṭiccasamuppādo c3 --> paṭiccasamuppādo c4 --> paṭiccasamuppādo paṭiccasamuppādo --> bhikkhu subgraph bhikkhu direction LR nibbidāya --> dhammaṁ nibbidāya --> paṭipanno nibbidāya --> vimutto virāgāya --> dhammaṁ virāgāya --> paṭipanno virāgāya --> vimutto nirodhāya --> dhammaṁ nirodhāya --> paṭipanno nirodhāya --> vimutto end
Training (SN 12.93)
# jarāmaraṇe yathābhūtaṁ ñāṇāya
- sikkhā karaṇīyā
- yogo karaṇīyo
- chando karaṇīyo
- ussoḷhī karaṇīyā
- appaṭivānī karaṇīyā
- ātappaṁ karaṇīyaṁ
- vīriyaṁ karaṇīyaṁ
- sātaccaṁ karaṇīyaṁ
- sati karaṇīyā
- sampajaññaṁ karaṇīyaṁ
- appamādo karaṇīyo
Reference
- Mahānidānasutta DN 15 PTS 2.55–2.71
- Mahāsatipaṭṭhānasutta DN 22 PTS 2.290–2.315 PT
- Saccavibhaṅgasutta MN 141 PTS 3.248–3.252
- Mahākhandhaka Pli Tv Kd 1 PTS 1.1–1.100 P
- Paṭiccasamuppādasutta SN 12.1 PTS 2.1–2.2
- Vibhaṅgasutta SN 12.2 PTS 2.3–2.4
- Paṭipadāsutta SN 12.3 PTS 2.5
- Āhārasutta SN 12.11 PTS 2.12
- Dasabalasutta SN 12.21 PTS 2.28
- Upanisasutta SN 12.23 PTS 2.30–2.32
- Naḷakalāpīsutta SN 12.67 PTS 2.113–2.115
- Sikkhāsuttādipeyyālaekādasaka SN 12.93–213 PTS 2.132–2.133