saḷāyatanavibhaṅgo

Analysis of the Six Sense Fields
---
markmap:
  maxWidth: 500
  initialExpandLevel: 2
---
# saḷāyatanavibhaṅgo
## cha ajjhattikāni āyatanāni
### cakkhāyatanaṁ
### sotāyatanaṁ
### ghānāyatanaṁ
### jivhāyatanaṁ
### kāyāyatanaṁ
### manāyatanaṁ
## cha bāhirāni āyatanāni
### rūpāyatanaṁ
### saddāyatanaṁ
### gandhāyatanaṁ
### rasāyatanaṁ
### phoṭṭhabbāyatanaṁ
### dhammāyatanaṁ
## cha viññāṇakāyā
### cakkhuviññāṇaṁ
### sotaviññāṇaṁ
### ghānaviññāṇaṁ
### jivhāviññāṇaṁ
### kāyaviññāṇaṁ
### manoviññāṇaṁ
## cha phassakāyā
### cakkhusamphasso
### sotasamphasso
### ghānasamphasso
### jivhāsamphasso
### kāyasamphasso
### manosamphasso
## aṭṭhārasa manopavicārā
### cakkhunā rūpaṁ disvā
#### somanassaṭṭhānīyaṁ rūpaṁ upavicarati
#### domanassaṭṭhānīyaṁ rūpaṁ upavicarati
#### upekkhāṭṭhānīyaṁ rūpaṁ upavicarati
### Sotena saddaṁ sutvā
#### somanassaṭṭhānīyaṁ rūpaṁ upavicarati
#### domanassaṭṭhānīyaṁ rūpaṁ upavicarati
#### upekkhāṭṭhānīyaṁ rūpaṁ upavicarati
### ghānena gandhaṁ ghāyitvā
#### somanassaṭṭhānīyaṁ rūpaṁ upavicarati
#### domanassaṭṭhānīyaṁ rūpaṁ upavicarati
#### upekkhāṭṭhānīyaṁ rūpaṁ upavicarati
### jivhāya rasaṁ sāyitvā
#### somanassaṭṭhānīyaṁ rūpaṁ upavicarati
#### domanassaṭṭhānīyaṁ rūpaṁ upavicarati
#### upekkhāṭṭhānīyaṁ rūpaṁ upavicarati
### kāyena phoṭṭhabbaṁ phusitvā
#### somanassaṭṭhānīyaṁ rūpaṁ upavicarati
#### domanassaṭṭhānīyaṁ rūpaṁ upavicarati
#### upekkhāṭṭhānīyaṁ rūpaṁ upavicarati
### manasā dhammaṁ viññāya
#### somanassaṭṭhānīyaṁ dhammaṁ upavicarati
#### domanassaṭṭhānīyaṁ dhammaṁ upavicarati
#### upekkhāṭṭhānīyaṁ dhammaṁ upavicarati
## chattiṁsa sattapadā
### cha gehasitāni somanassāni
- Cakkhuviññeyyānaṁ rūpānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ. Yaṁ evarūpaṁ somanassaṁ idaṁ vuccati nekkhammasitaṁ somanassaṁ.
- Sotaviññeyyānaṁ saddānaṁ …
- ghānaviññeyyānaṁ gandhānaṁ …
- jivhāviññeyyānaṁ rasānaṁ …
- kāyaviññeyyānaṁ phoṭṭhabbānaṁ …
- manoviññeyyānaṁ dhammānaṁ …
### cha nekkhammasitāni somanassāni
- Rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ. Yaṁ evarūpaṁ somanassaṁ idaṁ vuccati nekkhammasitaṁ somanassaṁ
- Saddānaṁ tveva …
- gandhānaṁ tveva …
- rasānaṁ tveva …
- phoṭṭhabbānaṁ tveva …
- dhammānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ. Yaṁ evarūpaṁ somanassaṁ idaṁ vuccati nekkhammasitaṁ somanassaṁ.
### cha gehasitāni domanassāni
- Cakkhuviññeyyānaṁ rūpānaṁ … pe…
- sotaviññeyyānaṁ saddānaṁ …
- ghānaviññeyyānaṁ gandhānaṁ …
- jivhāviññeyyānaṁ rasānaṁ …
- kāyaviññeyyānaṁ phoṭṭhabbānaṁ …
- manoviññeyyānaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ appaṭilābhaṁ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati domanassaṁ. Yaṁ evarūpaṁ domanassaṁ idaṁ vuccati gehasitaṁ domanassaṁ.
### cha nekkhammasitāni domanassāni
- Rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anuttaresu vimokkhesu pihaṁ upaṭṭhāpeti: ‘kudāssu nāmāhaṁ tadāyatanaṁ upasampajja viharissāmi yadariyā etarahi āyatanaṁ upasampajja viharantī’ti iti anuttaresu vimokkhesu pihaṁ upaṭṭhāpayato uppajjati pihapaccayā domanassaṁ. Yaṁ evarūpaṁ domanassaṁ idaṁ vuccati nekkhammasitaṁ domanassaṁ.
- Saddānaṁ tveva …pe…
- gandhānaṁ tveva …
- rasānaṁ tveva …
- phoṭṭhabbānaṁ tveva …
- dhammānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anuttaresu vimokkhesu pihaṁ upaṭṭhāpeti: ‘kudāssu nāmāhaṁ tadāyatanaṁ upasampajja viharissāmi yadariyā etarahi āyatanaṁ upasampajja viharantī’ti iti anuttaresu vimokkhesu pihaṁ upaṭṭhāpayato uppajjati pihapaccayā domanassaṁ. Yaṁ evarūpaṁ domanassaṁ idaṁ vuccati nekkhammasitaṁ domanassaṁ.
### cha gehasitā upekkhā
- Cakkhunā rūpaṁ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, rūpaṁ sā nātivattati. Tasmā sā upekkhā ‘gehasitā’ti vuccati.
- Sotena saddaṁ sutvā …
- ghānena gandhaṁ ghāyitvā …
- jivhāya rasaṁ sāyitvā …
- kāyena phoṭṭhabbaṁ phusitvā …
- manasā dhammaṁ viññāya uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, dhammaṁ sā nātivattati. Tasmā sā upekkhā ‘gehasitā’ti vuccati.
### cha nekkhammasitā upekkhā
- Rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati upekkhā. Yā evarūpā upekkhā, rūpaṁ sā ativattati. Tasmā sā upekkhā ‘nekkhammasitā’ti vuccati.
- Saddānaṁ tveva …
- gandhānaṁ tveva …
- rasānaṁ tveva …
- phoṭṭhabbānaṁ tveva …
- dhammānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati upekkhā. Yā evarūpā upekkhā, dhammaṁ sā ativattati. Tasmā sā upekkhā ‘nekkhammasitā’ti vuccati.

Reference