dukkhaṁ ariyasaccaṁ

noble truth of suffering
# dukkhā
## jāti
- (re)birth
## jarā
- old age
## maraṇaṁ
- death
## sokaparidevadukkhadomanassupāyāsā
### soko
### paridevo
### dukkho
### domanassaṃ
### upāyāso
## appiyehi sampayogo
- association with dislikes
## piyehi vippayogo
- separation from loved ones
## yampicchaṁ na labhati tam
- not getting what you want
## [pañcupādānakkhandhā](/buddhavacana/docs/sutta/5aggregates/)
- five grasping aggregates

jāti

## jāti
### jāti
- rebirth
### sañjāti
- inception
### okkanti
- conception
### abhinibbatti
- reincarnation
### khandhānaṁ pātubhāvo
- manifestation of the sets of phenomena
### āyatanānaṁ paṭilābho
- acquisition of the sense fields

jarā

## jarā
### jarā
- old age
### jīraṇatā
- decrepitude
### khaṇḍiccaṁ
- broken teeth
### pāliccaṁ
- grey hair
### valittacatā
- wrinkly skin
### āyuno saṁhāni
- diminished vitality
### indriyānaṁ paripāko
- failing faculties

maraṇaṁ

## maraṇaṁ
### cuti
- passing away
- perishing
### cavanatā
- demise
- mortality
### bhedo antaradhānaṁ
- disintegration
### maccu
- death
### maraṇaṁ
- decease
### kālakiriyā khandhānaṁ
- breaking up of the aggregates
### bhedo kaḷevarassa
- laying to rest of the corpse
### nikkhepo jīvitindriyassupacchedo
- cutting off of the life faculty

soko

# soko
## aññataraññatarena byasanena samannāgatassa
## aññataraññatarena dukkhadhammena phuṭṭhassa
## soko
## socanā
## socitattaṁ
## antosoko
## antoparisoko

paridevo

# paridevo
## aññataraññatarena byasanena samannāgatassa
## aññataraññatarena dukkhadhammena phuṭṭhassa
## ādevo
## paridevo
## ādevanā
## paridevanā
## ādevitattaṁ
## paridevitattaṁ

dukkhaṁ

# dukkhaṁ
## kāyikaṁ dukkhaṁ
## kāyikaṁ asātaṁ
## kāyasamphassajaṁ dukkhaṁ asātaṁ vedayitaṁ

domanassaṁ

# domanassaṁ
## cetasikaṁ dukkhaṁ
## cetasikaṁ asātaṁ
## manosamphassajaṁ dukkhaṁ asātaṁ vedayitaṁ

upāyāso

# upāyāso
## aññataraññatarena byasanena samannāgatassa
## aññataraññatarena dukkhadhammena phuṭṭhassa
## āyāso upāyāso āyāsitattaṁ upāyāsitattaṁ

Reference