dukkhaṁ ariyasaccaṁ

noble truth of suffering
# dukkhā ## jāti - (re)birth ## jarā - old age ## maraṇaṁ - death ## sokaparidevadukkhadomanassupāyāsā ### soko ### paridevo ### dukkho ### domanassaṃ ### upāyāso ## appiyehi sampayogo - association with dislikes ## piyehi vippayogo - separation from loved ones ## yampicchaṁ na labhati tam - not getting what you want ## [pañcupādānakkhandhā](/buddhavacana/docs/sutta/5aggregates/) - five grasping aggregates

jāti

## jāti ### jāti - rebirth ### sañjāti - inception ### okkanti - conception ### abhinibbatti - reincarnation ### khandhānaṁ pātubhāvo - manifestation of the sets of phenomena ### āyatanānaṁ paṭilābho - acquisition of the sense fields

jarā

## jarā ### jarā - old age ### jīraṇatā - decrepitude ### khaṇḍiccaṁ - broken teeth ### pāliccaṁ - grey hair ### valittacatā - wrinkly skin ### āyuno saṁhāni - diminished vitality ### indriyānaṁ paripāko - failing faculties

maraṇaṁ

## maraṇaṁ ### cuti - passing away - perishing ### cavanatā - demise - mortality ### bhedo antaradhānaṁ - disintegration ### maccu - death ### maraṇaṁ - decease ### kālakiriyā khandhānaṁ - breaking up of the aggregates ### bhedo kaḷevarassa - laying to rest of the corpse ### nikkhepo jīvitindriyassupacchedo - cutting off of the life faculty

soko

# soko ## aññataraññatarena byasanena samannāgatassa ## aññataraññatarena dukkhadhammena phuṭṭhassa ## soko ## socanā ## socitattaṁ ## antosoko ## antoparisoko

paridevo

# paridevo ## aññataraññatarena byasanena samannāgatassa ## aññataraññatarena dukkhadhammena phuṭṭhassa ## ādevo ## paridevo ## ādevanā ## paridevanā ## ādevitattaṁ ## paridevitattaṁ

dukkhaṁ

# dukkhaṁ ## kāyikaṁ dukkhaṁ ## kāyikaṁ asātaṁ ## kāyasamphassajaṁ dukkhaṁ asātaṁ vedayitaṁ

domanassaṁ

# domanassaṁ ## cetasikaṁ dukkhaṁ ## cetasikaṁ asātaṁ ## manosamphassajaṁ dukkhaṁ asātaṁ vedayitaṁ

upāyāso

# upāyāso ## aññataraññatarena byasanena samannāgatassa ## aññataraññatarena dukkhadhammena phuṭṭhassa ## āyāso upāyāso āyāsitattaṁ upāyāsitattaṁ

Reference