This is the multi-page printable view of this section. Click here to print.

Return to the regular view of this page.

cattāri ariyasaccāni

The Four Noble Truths.

The basic teaching of the four noble truths (dukkham samudayo nirodho magga) can be expressed as a medical diagnosis (The Dawn of Abhidharma p. 113):

  • disease: duḥkha
  • pathogen: craving
  • health: nirvāṇa
  • cure: eightfold path

cattāri ariyasaccāni

# cattāri ariyasaccāni
## dukkham
- pain
- incapable of suffering
## dukkha-samudayo
- origin
- arising
## dukkha-nirodha
- cease
- suppress
## dukkha-nirodha-gamini patipada
- leading to
- path, way

This is not mine, I am not this, this is not my essence.

netaṁ mama, nesohamasmi, na meso attāti— evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Reference

1 - dukkhaṁ ariyasaccaṁ

noble truth of suffering
# dukkhā
## jāti
- (re)birth
## jarā
- old age
## maraṇaṁ
- death
## sokaparidevadukkhadomanassupāyāsā
### soko
### paridevo
### dukkho
### domanassaṃ
### upāyāso
## appiyehi sampayogo
- association with dislikes
## piyehi vippayogo
- separation from loved ones
## yampicchaṁ na labhati tam
- not getting what you want
## [pañcupādānakkhandhā](/buddhavacana/docs/sutta/5aggregates/)
- five grasping aggregates

jāti

## jāti
### jāti
- rebirth
### sañjāti
- inception
### okkanti
- conception
### abhinibbatti
- reincarnation
### khandhānaṁ pātubhāvo
- manifestation of the sets of phenomena
### āyatanānaṁ paṭilābho
- acquisition of the sense fields

jarā

## jarā
### jarā
- old age
### jīraṇatā
- decrepitude
### khaṇḍiccaṁ
- broken teeth
### pāliccaṁ
- grey hair
### valittacatā
- wrinkly skin
### āyuno saṁhāni
- diminished vitality
### indriyānaṁ paripāko
- failing faculties

maraṇaṁ

## maraṇaṁ
### cuti
- passing away
- perishing
### cavanatā
- demise
- mortality
### bhedo antaradhānaṁ
- disintegration
### maccu
- death
### maraṇaṁ
- decease
### kālakiriyā khandhānaṁ
- breaking up of the aggregates
### bhedo kaḷevarassa
- laying to rest of the corpse
### nikkhepo jīvitindriyassupacchedo
- cutting off of the life faculty

soko

# soko
## aññataraññatarena byasanena samannāgatassa
## aññataraññatarena dukkhadhammena phuṭṭhassa
## soko
## socanā
## socitattaṁ
## antosoko
## antoparisoko

paridevo

# paridevo
## aññataraññatarena byasanena samannāgatassa
## aññataraññatarena dukkhadhammena phuṭṭhassa
## ādevo
## paridevo
## ādevanā
## paridevanā
## ādevitattaṁ
## paridevitattaṁ

dukkhaṁ

# dukkhaṁ
## kāyikaṁ dukkhaṁ
## kāyikaṁ asātaṁ
## kāyasamphassajaṁ dukkhaṁ asātaṁ vedayitaṁ

domanassaṁ

# domanassaṁ
## cetasikaṁ dukkhaṁ
## cetasikaṁ asātaṁ
## manosamphassajaṁ dukkhaṁ asātaṁ vedayitaṁ

upāyāso

# upāyāso
## aññataraññatarena byasanena samannāgatassa
## aññataraññatarena dukkhadhammena phuṭṭhassa
## āyāso upāyāso āyāsitattaṁ upāyāsitattaṁ

Reference

2 - dukkhasamudayaṁ ariyasaccaṁ

noble truth of the origin of suffering
---
markmap:
  maxWidth: 300
---
# dukkhasamudayaṁ ariyasaccaṁ
## yāyaṁ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī
- the craving that leads to rebirth, that comes with delight and sensual desire, ever delighting in this and that
## kāmataṇhā
- craving for worldly pleasures
## bhavataṇhā
- craving for existence
## vibhavataṇhā
- craving for prosperity

Reference

3 - dukkhanirodhaṁ ariyasaccaṁ

noble truth of the cessation of suffering
# dukkhanirodhaṁ ariyasaccaṁ
## taṇhāya asesavirāganirodho
- full fading away and ending of all craving
## cāgo
- giving it up
## paṭinissaggo
- relinquishing it
## mutti
- releasing it
## anālayo
- letting it go

Reference

4 - dukkhanirodhagāminī paṭipadā ariyasaccaṁ

noble truth of the path leading to the end of suffering

ariyo aṭṭhaṅgiko maggo (noble eightfold path)

# ariyo aṭṭhaṅgiko maggo
## sammādiṭṭhi
- right belief
## sammāsaṅkappo
- right intention
## sammāvācā
- right speech
## sammākammanto
- right conduct
## sammāājīvo
- right livelihood
## sammāvāyāmo
- right effort
## sammāsati
- right mindfulness
## sammāsamādhi
- right concentration
mindmap
ariyo aṭṭhaṅgiko maggo
  sammādiṭṭhi
    dukkhe ñāṇaṁ
    dukkhasamudaye ñāṇaṁ
    dukkhanirodhe ñāṇaṁ
    dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ
  sammāsaṅkappo
    nekkhammasaṅkappo
    abyāpādasaṅkappo
    avihiṁsāsaṅkappo
  sammāvācā
    musāvādā veramaṇī
    pisuṇāya vācāya veramaṇī
    pharusāya vācāya veramaṇī
    samphappalāpā veramaṇī
  sammākammanto
    pāṇātipātā veramaṇī
    adinnādānā veramaṇī
    abrahmacariyā veramaṇī
  sammāājīvo
    micchāājīvaṁ pahāya
    sammāājīvena jīvitaṁ kappeti
  sammāvāyāmo
    anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya
    uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya
    anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya
    uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā
  sammāsati
    kāye kāyānupassī
    vedanāsu vedanānupassī
    citte cittānupassī
    dhammesu dhammānupassī
  sammāsamādhi
    paṭhamaṁ jhānaṁ
    dutiyaṁ jhānaṁ
    tatiyaṁ jhānaṁ
    catutthaṁ jhānaṁ

Reference