This is the multi-page printable view of this section. Click here to print.

Return to the regular view of this page.

cattāro satipaṭṭhānā

the four kinds of mindfulness meditation

cattāri ariyasaccāni

viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ (keen, aware, and mindful, rid of desire and aversion for the world)

---
markmap:
  zoom: false
  pan: false
---
# cattāri ariyasaccāni
## kāye kāyānupassī
- body
## vedanāsu vedanānupassī
- feelings
## citte cittānupassī
- mind
## dhammesu dhammānupassī
- principles

Reference

1 - Kāyānupassanā

body

Kāyānupassanāānāpānapabba

---
markmap:
  zoom: false
  pan: false
---
# kāyānupassanā
## Kāyānupassanāānāpānapabba
- Mindfulness of Breathing
## Kāyānupassanāiriyāpathapabba
- The Postures
## Kāyānupassanāsampajānapabba
- Situational Awareness
## Kāyānupassanāpaṭikūlamanasikārapabba
- Focusing on the Repulsive
## Kāyānupassanādhātumanasikārapabba
- Focusing on the Elements
## Kāyānupassanānavasivathikapabba
- The Charnel Ground Contemplations

Reference

2 - Kāyānupassanāānāpānapabba

breathing

Kāyānupassanāānāpānapabba

stateDiagram-v2
    state bhikkhu <<choice>>
    [*] --> bhikkhu
    bhikkhu --> araññagato
    bhikkhu --> rukkhamūlagato
    bhikkhu --> suññāgāragato
    araññagato --> nisīdati_pallaṅkaṁ
    rukkhamūlagato --> nisīdati_pallaṅkaṁ
    suññāgāragato --> nisīdati_pallaṅkaṁ
    nisīdati_pallaṅkaṁ --> ābhujitvā_ujuṁ
    ābhujitvā_ujuṁ --> parimukhaṁ_satiṁ_upaṭṭhapetvā
    parimukhaṁ_satiṁ_upaṭṭhapetvā --> [*]

Reference