Sutta Piṭaka

Summary of key concepts from the Basket of Discourses

Daṭṭhabbasutta (Five faculties) SN 48.8 PTS SN v 196

mindmap
pañcindriyāni
  saddhindriyaṁ
    sotāpattiyaṅgesu
  vīriyindriyaṁ
    sammappadhānesu
  satindriyaṁ
    satipaṭṭhānesu
  samādhindriyaṁ
    jhānesu
  paññindriyaṁ
    ariyasaccesu

Daṭṭhabbasutta (Five powers) AN 5.15 PTS 3.12

mindmap
pañcabalāni
  saddhābalaṁ
    sotāpattiyaṅgesu x4
  vīriyabalaṁ
    sammappadhānesu x4
  satibalaṁ
    satipaṭṭhānesu x4
  samādhibalaṁ
    jhānesu x4
  paññābalaṁ
    ariyasaccesu x4

Theravāda Vibhaṅga 5 aggregates pañcupādānakkhandhā 12 sense media dvādas’āyatanāni 36 elements 18dhātuyo 4 noble truths cattāri ariyasaccāni 22 faculties Dependent origination paṭiccasamuppādo 4 satipaṭṭhānas cattāro_satipaṭṭhānā 4 right efforts cattāro_sammappadhānāti 4 bases of power cattāro_iddhipādā 7 awakening-factors satta_bojjhaṅgā 8-fold path ariyo aṭṭhaṅgiko maggo 4 jhānas jhānaṁ 4 divine abidings catasso_appamaññāyo 5 precepts pañca_sikkhāpadāniā 4 discriminations atasso_paṭisambhidā Khuddakavatthu3 Ñāṇavibhaṅga4 Dhammahadaya5 Sarvāstivāda Dharmaskandha 5 precepts 4 stream-entry factors 4 confirmed faiths 4 fruits of asceticism 4 ways of practice 4 noble lineages 4 right efforts 4 bases of power 4 satipaṭṭhānas 4 noble truths 4 jhānas 4 divine abidings 4 formless 4 samādhis 7 awakening-factors Khuddakavatthu 22 faculties 12 sense media 5 aggregates 62 elements Dependent origination Dharmagupta Śāriputrābhidharma 12 sense media 18 elements 5 aggregates 4 noble truths 22 faculties 7 awakening-factors 3 unskilful roots 3 skilful roots 4 great elements 5 precepts Elements Kamma Persons1 Knowledge2 Dependent origination 4 satipaṭṭhānas 4 right efforts 4 bases of power 4 jhānas 8-fold path Unskilful dhammas6 Saṅgraha7 Sampayoga Prasthāna

classDiagram
dvādasāyatanāni --> aniccaṁ
dvādasāyatanāni --> dukkhaṁ
dvādasāyatanāni --> anattā
dvādasāyatanāni --> vipariṇāmadhammaṁ
---
title: Class Diagram of Core Teachings
config:
  theme: base
  themeVariables:
    primaryColor: "#f4dede"
---
classDiagram
direction LR
namespace 4ariyasaccāni {
  class cattāri_ariyasaccāni {
    english(noble truths)
  }
  class dukkhaṁ {
    english(suffering)
  }
  class dukkhasamudayaṁ {
    english(origin of suffering)
  }
  class dukkhanirodhaṁ {
    english(cessation of suffering)
  }
  class dukkhanirodhagāminī_paṭipadā {
    english(way leading to cessation of suffering)
  }
}
class nibbāna {
  english(enlightenment)
}
cattāri_ariyasaccāni *-- dukkhaṁ
cattāri_ariyasaccāni *-- dukkhasamudayaṁ
cattāri_ariyasaccāni *-- dukkhanirodhaṁ
cattāri_ariyasaccāni *-- dukkhanirodhagāminī_paṭipadā
dukkhanirodhaṁ --> nibbāna
dukkhanirodhagāminī_paṭipadā --> ariyo_aṭṭhaṅgiko_maggo

namespace ariyo_8_maggo {
  class ariyo_aṭṭhaṅgiko_maggo {
    english(noble 8fold path)
  }
  class sammādiṭṭhi {
    english(right views)
  }
  class sammāsaṅkappo {
    english(right intentions)
    nekkhammasaṅkappo
    abyāpādasaṅkappo
    avihiṁsāsaṅkappo
  }
  class sammāvācā {
    musāvādā veramaṇī
    pisuṇāya vācāya veramaṇī
    pharusāya vācāya veramaṇī
    samphappalāpā veramaṇī
    english(right speech)
  }
  class sammākammanto {
    pāṇātipātā veramaṇī
    adinnādānā veramaṇī
    abrahmacariyā veramaṇī
    english(right action)
  }
  class sammāājīvo {
    micchāājīvaṁ pahāya
    sammāājīvena jīvitaṁ kappeti
    english(right livelihood)
  }
  class sammāvāyāmo {
    english(right effort)
  }
  class sammāsati {
    english(right mindfulness)
  }
  class sammāsamādhi {
    english(right concentration)
  }
}
ariyo_aṭṭhaṅgiko_maggo *-- sammādiṭṭhi
sammādiṭṭhi --> cattāri_ariyasaccāni
ariyo_aṭṭhaṅgiko_maggo *-- sammāsaṅkappo
ariyo_aṭṭhaṅgiko_maggo *-- sammāvācā
ariyo_aṭṭhaṅgiko_maggo *-- sammākammanto
ariyo_aṭṭhaṅgiko_maggo *-- sammāājīvo
ariyo_aṭṭhaṅgiko_maggo *-- sammāvāyāmo
ariyo_aṭṭhaṅgiko_maggo *-- sammāsati
ariyo_aṭṭhaṅgiko_maggo *-- sammāsamādhi

class pañcakkhandhā {
  rūpakkhandho
  vedanākkhandho
  saññākkhandho
  saṅkhārakkhandho
  viññāṇakkhandho
  english(aggregates)
}
dukkhaṁ --> pañcakkhandhā
class aniccaṁ {
  english(impermanent)
}
class anattā {
  english(not eternal self)
}
pañcakkhandhā --> aniccaṁ
pañcakkhandhā --> anattā

namespace paṭiccasamuppādā {
  class paṭiccasamuppādo {
    english(Dependent Origination)
  }
  class avijjā {
    dukkhe aññāṇaṁ
    dukkhasamudaye aññāṇaṁ
    dukkhanirodhe aññāṇaṁ
    dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ
  }
  class saṅkhārā {
    kāyasaṅkhāro
    vacīsaṅkhāro
    cittasaṅkhāro
  }
  class viññāṇaṁ {
    cakkhuviññāṇaṁ
    sotaviññāṇaṁ
    ghānaviññāṇaṁ
    jivhāviññāṇaṁ
    kāyaviññāṇaṁ
    manoviññāṇaṁ
  }
  class nāmarūpaṁ {
    vedanā
    saññā
    cetanā
    phasso
    manasikāro
  }
  class saḷāyatanaṁ {
    cakkhāyatanaṁ
    sotāyatanaṁ
    ghānāyatanaṁ
    jivhāyatanaṁ
    kāyāyatanaṁ
    manāyatanaṁ
  }
  class phasso {
    cakkhusamphasso
    sotasamphasso
    ghānasamphasso
    jivhāsamphasso
    kāyasamphasso
    manosamphasso

  }
  class vedanā {
    cakkhusamphassajā vedanā
    sotasamphassajā vedanā
    ghānasamphassajā vedanā
    jivhāsamphassajā vedanā
    kāyasamphassajā vedanā
    manosamphassajā vedanā
  }
  class taṇhā {
    rūpataṇhā
    saddataṇhā
    gandhataṇhā
    rasataṇhā
    phoṭṭhabbataṇhā
    dhammataṇhā
  }
  class upādānaṁ {
    kāmupādānaṁ
    diṭṭhupādānaṁ
    sīlabbatupādānaṁ
    attavādupādānaṁ
  }
  class bhavo {
    kāmabhavo
    rūpabhavo
    arūpabhavo
  }
  class jāti {
    jāti
    sañjāti
    okkanti
    abhinibbatti
    khandhānaṁ pātubhāvo
    āyatanānaṁ paṭilābho
  }
}
avijjā .. cattāri_ariyasaccāni
dukkhasamudayaṁ --> paṭiccasamuppādo
dukkhanirodhaṁ --> paṭiccasamuppādo
paṭiccasamuppādo *-- avijjā
paṭiccasamuppādo *-- saṅkhārā
paṭiccasamuppādo *-- viññāṇaṁ
paṭiccasamuppādo *-- nāmarūpaṁ
paṭiccasamuppādo *-- saḷāyatanaṁ
paṭiccasamuppādo *-- phasso
paṭiccasamuppādo *-- vedanā
paṭiccasamuppādo *-- taṇhā
paṭiccasamuppādo *-- upādānaṁ
paṭiccasamuppādo *-- bhavo
paṭiccasamuppādo *-- jāti
avijjā --> saṅkhārā
saṅkhārā --> viññāṇaṁ
viññāṇaṁ --> nāmarūpaṁ
nāmarūpaṁ --> saḷāyatanaṁ
saḷāyatanaṁ --> phasso
phasso --> vedanā
vedanā --> taṇhā
taṇhā --> upādānaṁ
upādānaṁ --> bhavo
bhavo --> jāti

class cattāro_sammappadhānā {
    anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya
    uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya
    anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya
    uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā
    english(right efforts)
}
sammāvāyāmo --> cattāro_sammappadhānā

class cattāro_satipaṭṭhānā {
    kāye kāyānupassī
    vedanāsu vedanānupassī
    citte cittānupassī
    dhammesu dhammānupassī
    english(mindfulness)
}
sammāsati --> cattāro_satipaṭṭhānā

class jhānā {
  <<jhana>>
    paṭhamaṁ jhānaṁ
    dutiyaṁ jhānaṁ
    tatiyaṁ jhānaṁ
    catutthaṁ jhānaṁ
    english(calmness states)
}

sammāsamādhi --> jhānā

class cattāro_iddhipādā {
    chandasamādhipadhānasaṅkhārasamannāgataṁ
    vīriyasamādhipadhānasaṅkhārasamannāgataṁ
    cittasamādhipadhānasaṅkhārasamannāgataṁ
    vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ
    english(success factors)
}
ariyo_aṭṭhaṅgiko_maggo --> cattāro_iddhipādā

class satta_bojjhaṅgā {
    satisambojjhaṅgo
    dhammavicayasambojjhaṅgo
    vīriyasambojjhaṅgo
    pītisambojjhaṅgo
    passaddhisambojjhaṅgo
    samādhisambojjhaṅgo
    upekkhāsambojjhaṅgo
    english(awakening factors)
}
dukkhanirodhagāminī_paṭipadā --> satta_bojjhaṅgā

class dvādasāyatanāni {
  cakkhāyatanaṁ
  rūpāyatanaṁ
  sotāyatanaṁ
  saddāyatanaṁ
  ghānāyatanaṁ
  gandhāyatanaṁ
  jivhāyatanaṁ
  rasāyatanaṁ
  kāyāyatanaṁ
  phoṭṭhabbāyatanaṁ
  manāyatanaṁ
  dhammāyatanaṁ
  english(sense bases)
}
saḷāyatanaṁ --> dvādasāyatanāni

namespace elements {
    class catasso_dhātuyo {
    Pathavīdhātu
    āpodhātu
    tejodhātu
    vāyodhātu
    englist(elements)
  }
  class chadhātuyo1 {
    pathavīdhātu
    āpodhātu
    tejodhātu
    vāyodhātu
    ākāsadhātu
    viññāṇadhātu
  }
  class chadhātuyo2 {
    sukhadhātu
    dukkhadhātu
    somanassadhātu
    domanassadhātu
    upekkhādhātu
    avijjādhātu
  }
  class chadhātuyo3 {
    kāmadhātu
    byāpādadhātu
    vihiṁsādhātu
    nekkhammadhātu
    abyāpādadhātu
    avihiṁsādhātu
  }
}
nāmarūpaṁ --> chadhātuyo1
nāmarūpaṁ --> catasso_dhātuyo
vedanā --> chadhātuyo2
taṇhā --> chadhātuyo3

class catasso_appamaññāyo {
    mettā
    karuṇā
    muditā
    upekkhā
    english(illimitables)
}
sammāsaṅkappo --> catasso_appamaññāyo

class pañca_sikkhāpadāniā {
    pāṇātipātā veramaṇī sikkhāpadaṁ
    adinnādānā veramaṇī sikkhāpadaṁ
    kāmesumicchācārā veramaṇī sikkhāpadaṁ
    musāvādā veramaṇī sikkhāpadaṁ
    surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ
    english(precepts)
}
sammākammanto --> pañca_sikkhāpadāniā

class catasso_paṭisambhidā {
    atthapaṭisambhidā
    dhammapaṭisambhidā
    niruttipaṭisambhidā
    paṭibhānapaṭisambhidā
    english(analytical insight)
}
sammādiṭṭhi --> catasso_paṭisambhidā

namespace 5indriyāni {
  class pañcindriyāni {
    english(faculties)
  }
  class saddhindriyaṁ {
    english(confidence)
  }
  class vīriyindriyaṁ {
    english(energy)
  }
  class satindriyaṁ {
    english(mindfulness)
  }
  class samādhindriyaṁ {
    english(immersion)
  }
  class paññindriyaṁ {
    english(wisdom)
  }
}
pañcindriyāni *-- saddhindriyaṁ
pañcindriyāni *-- vīriyindriyaṁ
pañcindriyāni *-- satindriyaṁ
pañcindriyāni *-- samādhindriyaṁ
pañcindriyāni *-- paññindriyaṁ
saddhindriyaṁ --> cattāri_sotāpattiyaṅgāni
vīriyindriyaṁ --> cattāro_sammappadhānā
satindriyaṁ --> cattāro_satipaṭṭhānā
samādhindriyaṁ --> jhānā
paññindriyaṁ --> cattāri_ariyasaccāni

class cattāri_sotāpattiyaṅgāni {
  sappurisasaṁsevo
  saddhammassavanaṁ
  yonisomanasikāro
  dhammānudhammappaṭipatti
  english(stream entry factors)
}

namespace 5balāni {
  class pañcabalāni {
    english(powers)
  }
  class saddhābalaṁ {
    english(faith)
  }
  class vīriyabalaṁ  {
    english(energy)
  }
  class satibalaṁ {
    english(mindfulness)
  }
  class samādhibalaṁ {
    english(immersion)
  }
  class paññābalaṁ {
    english(wisdom)
  }
}
pañcabalāni *-- saddhābalaṁ
pañcabalāni *-- vīriyabalaṁ
pañcabalāni *-- satibalaṁ
pañcabalāni *-- samādhibalaṁ
pañcabalāni *-- paññābalaṁ
saddhābalaṁ --> cattāri_sotāpattiyaṅgāni
vīriyabalaṁ --> cattāro_sammappadhānā
satibalaṁ --> cattāro_satipaṭṭhānā
samādhibalaṁ --> jhānā
paññābalaṁ --> cattāri_ariyasaccāni

class sāmaññaphalāni {
  sotāpattiphalaṁ
  sakadāgāmiphalaṁ
  anāgāmiphalaṁ
  arahattaphalaṁ
  english(fruits of ascetic life)
}

Seven Sets

Somestimes called “Wings to Awakening”, originally intended for communal recital as described in in Pāsādikasutta DN 29 PTS 3.117–3.141

Also mentioned several other places:

  • Mahāparinibbānasutta DN 16 PTS 2.72–2.168
  • Sampasādanīyasutta DN 28 PTS 3.99–3.116
  • Pahārādasutta AN 8.19 PTS 4.198–4.204
  • Kintisutta MN 103 PTS 2.239–2.243
  • Sāmagāmasutta MN 104 PTS 2.244–2.251
# bodhipākṣika-dharma
- cattāro satipaṭṭhānā
- cattāro sammappadhānā
- cattāro iddhipādā
- pañcindriyāni
- pañca balāni
- satta bojjhaṅgā
- ariyo aṭṭhaṅgiko maggo

cattāri ariyasaccāni

The Four Noble Truths.

adantavaggo

Restraining, Guarding and Protecting the Mind

nīvaraṇappahānavaggo

Giving up hindrances

saraṇattaya

The Three Refuges

saḷāyatanavibhaṅgo

Analysis of the Six Sense Fields

paṭiccasamuppādo

Dependent Origination

cattāro satipaṭṭhānā

the four kinds of mindfulness meditation

pañcupādānakkhandhā

five grasping aggregates