L: `sabbanāma` (Pronouns)

List of sabbanāma and their vibhatti endings

Kinds of sabbanāma

  1. Personal pronoun (puggalanāmaṃ).
  2. Demonstrative pronoun (nidassananāmaṃ).
  3. Relative pronoun (anvayīnāmaṃ).
  4. Interrogative pronoun (pucchānāmaṃ).
  5. Indefinite pronoun (anīyamanāmaṃ).
  6. Possessive pronoun

List of sabbanāma

nosabbanāmameaning
1sabba“all”
2katara“which [of two]?”
3katama“which [of many]?”
4ubbaya“both”
5itara“other [of two]”
6añña“other [of many]”
7aññatara“other [of many]”
8aññatama“a certain [of two]”
9pubba“former”
10para“another”
11apara“another”
12dakkhiṇa“right,” “south”
13uttara“upper,” “north,” “more than”
14adhara“lower”
15ya“who,” “what”
16ta“he,” “that”
17eta“this”
18ima“this”
19amu“that”
20kiṃ“what?”, “why?”
21eka“one”
22ubha“both”
23dvi“two”
24ti“three”
25catu“four”
26tumha“you”
27amha“I,” “we”

ma(d), mam

This is used as the pronoun for uttama purisa (in English, “1st” person)

vibhatti
ahaṃ (amhi, asmi, mhi)amhā, amhe, mayaṃ, mayhaṃ, no, vayaṃ
maṃ, mamaṃ, mayhaṃ, mām-, meamhākaṃ, amhe, asmākaṃ, asme, no
mayā, meamhebhi, amhehi, asmāhi, asmābhi, no
mamato, mayā, meamhebhi, amhehi, asmāhi, asmābhi, no
④⑥amhaṃ, mama(ṃ), mamā, maṃ, mayha(ṃ), meamhaṃ, amhāka(ṃ), asmākaṃ, no (ne)
mayi, meamhesu, asmāsu, asmesu

ta(d)

This is used as the pronoun for majjima purisa (in English, “2nd” person)

vibhatti
taṃ, tuvaṃ, tvaṃtumhe, vo
taṃ, tavaṃ, tuvaṃ, tvaṃ, tyaṃ, tetumhākaṃ, tumhe, vaṃ, ve, vo
tayā, te, tvāyatumhebhi, tumhehi, vaṃ, ve, vo
tayā, te, tvāyatumhebhi, tumhehi
④⑥tava(ṃ), tayā, te, tumhaṃ, tuyha(ṃ)tumhaṃ, tumhāka(ṃ), tuyhaṃ (possibly), vaṃ, ve, vo
tayi, tvayitumhesu

This is used as the pronoun for paṭhama purisa (in English, “3rd” person)

ekavacana

vibhatti🚹🚻🚺
sa, se, so, sūtad-, tadaṃ, taṃ (naṃ), se
taṃ (naṃ), tetad-, taṃ (naṃ), setaṃ
tena (nena)tena (nena)tāya (nāya)
tamhā, tasmā (nasmā), tato, tātotamhā, tasmā (nasmā), tato, tātotāya (nāya)
④⑥asmā, assa, tassa (nassa), tāya (④)asmā, assa, tassa (nassa), tāya (④)assā, tassā (nassā), tassāya (nassāya), tāya, tissā, tissāya
asmiṃ, tamhi, tamhī, tasmiṃ (nasmiṃ)asmiṃ, tamhi, tamhī, tasmiṃ (nasmiṃ)assaṃ, tassaṃ, tāsaṃ (nassaṃ), tāya(ṃ) (nāyaṃ), tissaṃ

bahuvacana

vibhatti🚹🚻🚺
te (ne)tānitā, tāyo
te (ne)tānitā (nā), tāyo
tebhi, tehi (nehi)tebhi, tehi (nehi)tābhi, tāhi (nāhi)
tebhi, tehi (nehi)tebhi, tehi (nehi)tābhi, tāhi (nāhi)
④⑥tesaṃ (nesaṃ), tesānaṃtesaṃ (nesaṃ), tesānaṃtāsaṃ (nāsaṃ), tāsānaṃ, sānaṃ
tesu (nesu)tesu (nesu)tāsu (nāsu)